________________
THE INDIAN ANTIQUARY.
[MARCH, 1878.
["] रंजानादन्वय॑राजशब्दोभिरूपकान्तस्यैर्यधैर्यगांभीर्यबुद्धिसंपद्भिः स्मरशशाकाद्रिराजोदधितृदश
गुरुधनेशानति[""] शयानः शरणागताभयप्रदानपरतया तृणवदपास्ताशेषस्वकार्यफलिः प्रार्थनाधिकार्थप्रदानानंदि
तविद्वसु [1] ह-दयः पादचारीव सकलभुवनमण्डलाभोगप्रमोदः परममाहेश्वरः महाराजश्रीगुहसेनस्तस्य
सुतस्तत्पादन["] खमयूखसंतानविसृतजाहवीजलौघप्रक्षालिताशेषकल्मषः प्रणयिशतसहस्थोपजीव्यमानभोगसद्रपलोभा[18] विवोश्रितः सरसमाभिगमिकैर्गुणैः सहजशिक्तिशिक्षाविशेषविस्मापिताखिलधनुर्द्धरः प्रथमनरपति
सृष्टानां [19] अनुपालायिता धर्मदायानामपाकर्ता प्रजोपघातकारिणामुपप्लवानां दर्शयिता श्रीसरस्वत्योरेकाधिवस[29] स्य संहतारातिपक्षलक्ष्मीपरिभोगदक्षविक्रमः विक्रमोपसंदाप्तविमलपास्थिश्रीः परममाहेश्वरः
Plate 11. [] महासामन्तमहाराजश्वीधरसेन x कुशली सर्वानेव स्वानायुक्तकविनियुक्तकद्राङ्किकवाहत्तरभट" [१] चारभटध्रुवाधिकरणिकशौल्किकचोरोद्धरणिकबण्डपाशिककाथेबरिकविषयपतिराजस्थानीयो [१] परिककुमारामासहस्त्यश्वारोहादीनान्यांश्च यथासंबद्धयमानकान्समनुदर्शयत्यस्तुवस्संविदितं यथा [*] मया मातापित्रोः पुण्याप्यायनायात्मनश्चैहिकामुष्मिकयथाभिलषितफलावाप्तये आनर्तपुरविनि[२] गर्गतखेटकनिवासिशार्कराक्षिसगोवबहुचसब्रह्मचारिब्राह्मण - मित्रपुब्राह्मणविष्णुमित्राय खे[१] टकाहारंविषये बण्डरिनिद्रिपथकान्तर्गत अशिलापल्लिकाग्रामः सोदृङ्गः सोपरिकरः ['] सवातभूतप्रत्याय सधान्यभागभोगहिरण्यदेयः सोत्पद्यमानविष्टिकः सदशापराधः समस्त[9] राजकीयानामहस्तप्रक्षेपणीयः भूमिच्छिद्रन्यायेन बलिचस्वैश्वदेवापिहोवातिथिपंचमहा["] यज्ञिकानां क्रियाणां समुत्सर्पणार्थमाचन्द्रार्कार्णवसरिक्षितिस्थितिपर्वतसमकालीनः पुत्रपौत्रान्वय['°] भोग्य: उदकातिसर्गेण ब्रह्मदायो निसृष्टः यतो स्योचितया ब्रह्मदेयास्थत्या भुंजतः कृषतः कर्ष["] यतः प्रदिशतो वा न कैश्चिद्वयाघाते वर्तितव्यमागामिभद्रनपतिभिरस्म(शजैरन्यानित्यान्यैश्वर्याण्य["] स्थिरं मानुष्यं सामान्यं च भूमिदानफलमवगच्छद्धिरयमस्मदायोनुमन्तव्यः परिपालयितव्य[1] श्च यश्चैनमाच्छिन्द्यादाच्छिदामानं वानुमोदेत स पंचभिर्महापातकैस्सोपपातकैश्च संयुक्तस्स्यादि
त्युक्तं च भगव["] ता वेदव्यासेन व्यासेन ॥ षष्टिं वर्षसहस्राणि श्वगर्गे मोदति भूमिदः आच्छेत्ता चातुमन्ता च तान्येव नरके [""] वसेत् बहुभिर्वसुधा भुक्ता राजमिस्सगरादिभिः यस्ययस्य यदा भूमिः तस्यतस्य तदा फलं ।। वि.
___ध्याटवी[] वतोयासु-शुष्ककोटरवासिनः कृष्णाहयो हि जायन्ते ब्रह्मदेयापहारकाः ॥ स्वदत्ता परदत्तां वा ["] पो हरेत वसुन्धरा गवां शतसहस्रस्य हन्तुः प्रामोति किल्विषं ॥ पूर्वदत्तां द्विजातिभ्यो यत्रादक्ष
युधिष्ठिर "L. 14, रंजाना dele भि before रूप; read कान्ति' | "L.1, read "महत्तर dele भट. L. 2, read चाट-निदश". L. 15, read फल विद्वत्सु. L. 18, read | दण्ड; L.s, rend 'नन्यांच. L. 6, read °टकाहारविइत्मणविहदय:, the upper part of the sign after hi is not बण्डरिजिद्रि in doubtful, possibly it may be बखोरिजिदि. rendable, the lower is ra or ri. L. 17, read °सहस्रो '. | L.7, read प्रत्याय:;-°ण्यादेयः. L. 9, rend सरित्पर्वतL. 18, read 'दिवाश्रितः-माभिगामिकै-शकिसम- क्षिति'. L. 18, dele u after सोपपातक.. L. 14, read स्वर्गे, निवष्टानां. L. 10, rond Rकाधिवास. L. 20, rend संप्राप्त'. I L. 17, read वसुंधरा