________________
70
THE INDIAN ANTIQUARY.
[MARCH, 1878.
["] xकुशली सर्वानेवायुक्तकद्राकः महतरचटभटभुवाधिकरणिकदण्डपशिकभोगाधरणिकशौ-" [*] ल्किकवर्मपलप्रतिसरकराजस्थानीयकुमारमात्यदीनन्याछ यथासबध्यमानका समाज्ञापयत्य
स्तु वस्स[*] विदितं यथा मया मतापित्रोः पूण्याप्यायनायात्मनश्चैहिकामुष्मिक यथाभिलशितफलावाप्तयेः = सुर्य
दासग्रामे दाक्ष[७] णपूर्वसीम्नि पदावर्तशतद्वयः वापी च जोतिपद्रकग्रमे उत्तरपूर्वसीनि क्षेत्रपादावर्तशतद्वयः विशोत['] रः लेभुदकग्रामे खट्टखट्टावत्थितपादावर्ताः पञ्चात्रिशः एतसोदृङ्गं सोपरिकरं सवातभूतधान
हिरण्या[१] देयः सोत्पद्यमानविष्टिकः समस्तराजकीयानामहस्तप्रक्षेपणीयं भूमिच्छिन्द्रनायेन = शाण्डिल्य[१] सगोत्रच्छदोगकौथुमसब्रह्मचारिब्राह्मणदुशाय तथा ब्राह्मणषष्ठये ॥ बलिचस्वैश्वदेवामिहोत्रा[19] तिथिपचमहायज्ञिकाना क्रियाना समुत्सर्पणाय॑माचन्द्रार्कार्णवसरित्क्षितिसमकालीन पुत्रपौत्रान्व["] यभोग्य उदकसर्गेण ब्रह्मदेय निखिष्ट यतो-सोचिताया ब्रह्मदेयस्थिस्या भुजतः कृशत
कर्शयतः ["] प्रदिशतो व न कैश्वित्प्रतिषेधे वार्त्ततव्यमगामिभद्रनृपतिभिश्चास्मद्वशत्रैरनित्यान्यैश्वर्याणस्थिर
__मानुश्य सामान्य च [""] भूमिदानफलमवगछद्विरयमस्मदायोनुमन्तव्यः परिपालयितव्यश्छ यश्चैनमाच्छिद्यादाच्छि["] [द्यमान वानुमोदेत स पंचभिर्महापातकैः सोपपातकैः संयुक्त स्यादित्युक्त च भगवता वेदव्या
सेन व्यास्येन [15] षष्ठिवर्षसहस्राणि स्वर्गे तिष्टति भूमिदः [0आच्छेता चानुमतां च तानेव नरके वसेत [u] पूर्वदता
द्विजतिभ्यो [16] यत्नद्रक्ष युधिष्ठिर महीमहीमता श्रेष्ठ दानाच्छ्रेयोनुपालनम् । यानीहि दारिद्रभयानरेन्द्रैर्द्धनानि ध["] आयतनीकृतानि निर्माल्यवातप्रतिमानि तानि को नाम साधु पुनराददीत लिखितस्सद्धिविग्रहा. [19] धिकृतस्कन्दभटेन-स्वहस्तो मम महाराजश्रीधरसेनस्य ।। दू=चिदिर सं २५२ वैशख
No. XI.-A GRANT OF DHARASENA II. śásana of Samvat 240, are distinct and well The grant of Dharasena II. is written on incised. The number of clerical mistakes is not two plates measuring 12.8 inches by 6-5. The very great. only damage which the plates have sustained is The variávali is the usual one. It ought, the loss of the two rings which connected them. however, to be noted that Dharasena II. receives They were, however, covered with a thick layer in this grant also the epithet mahásúmanta, "the of verdigris, which in some places withstood great feudal chief.' One grant of Dharasena all attempts at removal, and makes a few letters | II. being dated Samvat 252," and one Samvad doubtful.
269," the new date 270 does not add much to The letters, which resemble those of the our knowledge of the length of the reign of the plates of Dhruvasena I. and of Guhasena's
donor. 1 L. 3, read द्वामिहत्चरचाट, दण्डपाशिक. L. 4, read शाण्यस्थिर; मानुष्यं सामान्य. L. 18, read मवगवर्त्मपाल रामात्यादीनन्यांचा कान्समा . L.b, rend च्छद्रि दायो' व्यच माच्छिन्द्या व्यासेन. L. 14, read माता पुण्या", "भिलषित posibly आयंदास. L.8, |मान युक्ता. L.16, rond षटिं। तिष्ठति। छेत्ता; मन्ताःतान्येव; read anuavdras instead of the visargar, च्छिद्रन्यायेन | वसेत् दर्ता, L. 16, यन्नाद युधि महीं; मतां यानीह. L. 9, rend °च्छन्दोग. L. 10, read पञ्च; यज्ञादीनां |
| L. 17, read वान्त, साधुधिविग्रहा. L. 18, read चि. क्रियाणां : कालीन. L. 11, read भोग्यमु, देय
| बिरः; वैशाख
यतोस्योः Ind. Ant. vol. I. p. 80. भुजतः कषतः कर्षयत.. L. 12, rend वा मागामि | WInd. Ant.rol. VI. p.12.