SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ JANUARY, 1877.] FURTHER VALABHI GRANTS. ( ४ ) लोक चरितगव्हर विभाभागोपि परमभद्रप्रकृतिरकृतृमप्रश्रयेोपि विनयशेोवाविभूषणः समरशतजयपाताकाहरण प्रत्यलोदग्र- * {৺३) बाहुदण्डविध्वंसितप्रतिपक्षद पदयः स्वधनुप्रभावपरिभूतास्त्रकौशलाभिमान सकलनृपतिमण्डलाभिनंदितशासनः परमामा ( * ) हेश्वरः श्रीधरसेनः तस्यानुजः तत्पादानुध्यातः सच्चरितातिशयित सकलपूर्वनरपतिरतिदुःसाधनामपि प्रसाधयिता विषयाणां मूर्तिमानिव ( ** ) पुरुषाकारः परिवृद्धगुणानुरागनिर्भरचित्तवृत्तिः मनुरिव स्वयमभ्युपपन्नः प्रकृतिभिरधिगतकलाकलाप कान्तितिरस्कृत सलांच्छन कुमु( 26 ) दनाय प्राज्यप्रताप स्थगित दिगंतराल प्रध्वसितध्वान्तराशिः सततोदित सविता प्रकृतिभ्यः परं प्रत्ययमर्थवन्तमति बहुतियप्रयोजनानुबन माग( 27 ) मपरिपूर्ण विदधान संधिविग्रहसमासनिश्चयनिपुण स्थानमनुपादेशं ददतं गुणवृद्धिविधाजनितसंस्कारासाधूनां राज्यशालातुरीयं त( 28 ) न्त्रयोरुभयोरपि निष्णातः प्रकृतिविक्रमोपि करुणामृदुहृदयः श्रुतवानप्यगर्वितः कान्तोपि प्रश्रमी स्थिरसौहाद्दपि निरसितादोषदोषवतामुद( 9 ) यसमुपजनितजनानुरागपरिबृंहितभुवन समर्पितप्रथित बालादित्यद्वितीयनामा परमेश्वरः श्रीधरसेनः तस्य सुतः वत्पादकमलप्रणामधरणि( 50 ) कषणजनितहारिणलांच्छनललाट चंद्रशकल शिशुभाव एव श्रवणनिहितमौतिकालंकारविभ्रमामश्रुतविशेष प्रदानसलिलक्षालिताग्रहस्ता ( 1 ) विंद: व्यास इव मृदुकरग्रहणादमंदीकृतानन्दविधिः वसुंधरायाः कार्मुके व धनुर्वेद इव भाविता गप्रलक्ष्यकलाप प्रणतसमस्त सामन ( * ) मण्डलोपमोलिभृतचूडामणिक्रियमनशासनः परमेश्वरः परमभट्टारक महाराजाधिराजपरमेश्वरश्चक्रवत्त श्रीधरसेनः ( * ) तत्पितामहभ्रातृश्रीशीलीदित्यस्य शार्ङ्गपाणेरिवायजन्मनो भक्ति बन्धुररावयव.. रतिधवलेया तत्पादारविंदप्रवत......... (*) चरणनखमणिरुचा मंदाकिन्येव नित्यमलितोत्तमांगदेशस्यागस्त्यस्येव राजर्षेर्दाक्षिण्यमातन्वानस्य ( 35 ) लिम्ना ययशसां वलयेन मंडितककुभा नवसिविरलिताशेषाखंडपरि( 36 ) वेशमंडलस्या 19 • L. 29, read वृत्रिमप्रश्रयविनयशांभा पताका Line 30, read स्वधनुः परममा L. 21. read दुःखधाना. I. 25. read वृत्तिभिः कलाप:. 1. 26, read नाथः; प्रताप; तराल प्रध्वंसित सततोदितः "नुबन्धन" L. 7, read विदधानः स्थानेनुरूपमादेशं ददडु विधानजनित: तुरीयत 1. 28, read प्रशमी dele first दोष. L. 29, read परम माहेश्वरः श्री ध्रुव सेन : L. 30. read जनितकिणला : शकल: मौक्तिका विशेष :. L. 31, read विंदः सामन्त '. कन्याया इव कार्मुके ध; संभाविताशेषल ; कलाप: प्रबलधव Plate II. (1) पयोदश्यामशिखरचूचुकरुचिसमा विन्ध्यस्तस्तनयुगायाः क्षितेः पत्युः श्रीदेरभटस्पाग्रजः क्षितिसहतेर्भुविभा - पशुचियशाशुक्रभृतः स्वयंवराशिशल[राज्य]-+ L. 32, read मंडल मगधूत मनियमाण: परममाहेश्वर:: चक्रवतिथी". L. 33, read वाजन्न. The two dots on the plate indicate that after six syllables have been left out. Probably the engraver could not read his manuscript head धवलया वित्तया L. 1, read नित्यममलि L. 35, read स्नायशसां नमसि विद अखंड 7. + Line 1, read रुचित्सद्यविभ्यस्तन खाजः क्षितिप संह तेरनुरागिण्याः स्वयंवरमालाभिव.
SR No.032498
Book TitleIndian Antiquary Vol 06
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy