SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ THE INDIAN ANTIQUARY. [APRIL, 1877. Transcription. First plate. [1] स्वस्ति [I] जयत्याविष्कृतं विष्णो[] राहं क्षोभितार्णवं दक्षिणोन्नतदंष्ट्राय(य)विश्रान्त[२] भुवनं वपुः [u] श्रीमतां सकलभुवनसंस्तूयमानमानव्यसगोत्राणां हा. [3] रितीपुत्राणां सप्तलोकमातृभिस्सप्तमातृभिरभिवदितानां कार्तिकेयपरि: [4] रक्षणप्राप्तकल्याणपरम्पराणां भगवनारायणप्रसादसमा[6] सादितवराहलाञ्छनेक्षणक्षणवशीकृताशेषमहीभृता चलुक्या[8] नां कुलमलङ्करिष्णोरश्वमेधावभृयस्नानपवित्रीकृतगात्रस्य श्रीपु[7] लकेशिवल्लभमहाराजस्य सूनुः पराक्रमाक्रान्तवनवास्यादिपरन[8] पतिमण्डलप्रणिबद्धविशुद्धकीर्तिः कीर्तिवर्मप्रथिवीवल्लभमहाराSecond plate; first side. [२] जस्तस्यात्मजस्समरसंसक्तसकलोत्तरापथे श्व[रश्री][] वर्द्धन[10] [प] राजयोपलब्धपरमेश्वरापरनामधेयः [सत्या]श्रयश्री[1] []थिवीवल्लभमहाराजाधिराजपरमेश्वरस्तत्पि[य] सुतस्य विक्र[12] [मादित्यपरमेश्वरभट्टारकस्य मतिसहायसाहसमात्रसमधि[13] गतनिजवंशसमुचितचितराज्यविभवस्य विविधर[सित]सिति[14] समरमुखगतरि]पुनरपतिविजयसमुपलब्धकीर्तिपताकावभा[15] सितदिगन्तरस्य हिमकरकरविमलकुलपरिभवविलयहेतु[16] पलव[प]तिपराजयानन्तरपरिगृहीतकाजीपुरस्य प्रभावकुSecond plate ; second side. [11] [लिशदलितचोळपाण्ड्चकेरळधरणीधरकृ(त्र)यमानमानभंगस्य अनन्यसम[18] वन[त]काजीपतिमणिमकुटकुटकिरणसलिलाभिषिक्तचरणकमलस्य त्री(त्रि)स[19] मुद्रमध्य(ध्य)वर्तिभुवनमण्डलाधीश्वरस्य सूनुः पितुराज्ञया बालि(ले)न्दुशेखरस्येव [20] सेनानीत्यबलमातसमुद्धतं त्रैराज्यपलवबलमवष्टभ्य समस्तविष[I] यप्रशमनाद्विहिततन्मनोनुरजनः . अत्यन्तवत्सलत्वायुधिष्ठिर इव श्री[22] रामत्वाद्वासुदेव इव नृपांकुशत्वात्परशुराम इव राजाश्रयत्वादर[23] त इव विनयादिस्यसत्याश्रयश्रीपृथिवीवल्लभमहाराजाधिराजपरमेश्वरभ[A] टारकस्सर्वानेवमाज्ञापयति [] विदितमस्तु वो स्माभिरेकादशोत्तरष्टुतेषु [25] शकवर्षेष्वतीतेषु प्रवर्द्धमानविजयराज्यसंवत्सरे दशमे वर्तमाने पम्पा[26] तटमधिवसति विजयस्कन्धावारे कार्तिकपौर्णमास्यां भारद्वाजसगोत्रस्य दे Third plate. FAT] वशर्मणः पौत्राय दुर्गशर्मणः पुत्राय भीमशर्मणे सर्वशास्त्रविशारदाय वे. [28] दवेदांगविदे पेदे(?डे)कु (क)ल्विषये तो....दुग्रामे आदित्युञ्छमधुमन्नो गु[29] वेळेण्ड(?न्दो)यामे माञ्छमधुमन्नो वरेयूग्रामे माथुञ्छममनो बट्टेयू I There are no marks of punctuation in the original. Il Two letters are illegible with any approach to cer insert them for the sake of clearness. Itainty here.
SR No.032498
Book TitleIndian Antiquary Vol 06
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy