SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ THE INDIAN ANTIQUARY. [MARCH, 1877. चिराय गंग (१) गुरुशक्तिसारमाक्रान्तभूतलमनन्यसमानमानं [1] येनेह' वद्धमवलोक्य ( 10 ) पूरं स्वनिग्रहभियेव कलिः प्रयातः [ ||६|| ] एकत्रात्मवहेन वारिनिधिनाप्यन्यत्र रुध्वा घनं निष्कृष्टारि - ('') भटोद्धतेन विहरग्राहातिभीमेन च [] मातंगान्मदवासिनिर्झरमुचः प्राप्यानतात्पलवात् (12) तच्चित्रं मदलेशमप्यनुदिनं यस्पृष्टवां नक्कचित् [ ||७|| ] हेलास्वीकृतगौडराज्यकमलामत्तं प्रवेश्याचिरात् दु(13) र्मार्गं मरुमध्यमप्रतिबलैर्यो वत्सराजं वलैः [1] गौडीयं शरदिन्दुपादधवलं च्छत्रद्वयं केवलं 66 तस्मात्राह ( * ) त तद्यशोपि ककुभां प्रान्ते स्थितं तत्क्षणात् [ ||८|| ] लब्धप्रतिष्ठमचिराय कलिं सुदूरमुत्सार्य शुद्धचरितैर्द्वर(15) णीतलस्य [1] कृत्वा पुनः कृतयुगशृयमप्यशेषं चित्रं कथं निरूपमः कलिवलभोभूत् [ ||९] प्राभूद्वैर्यवतः (16) ततो निरुपमादिन्दुर्यथा वारिधेः शुद्धात्मा परमेश्वरे नतशिरः संसक्तपादः सुतः [1] पद्मानन्दकरः (17) प्रतापसहितो नित्योदय: सोन्नतेः पूर्वाद्रेवि भानुमानभिमतो गोविन्दराजः सतां [ ||१०|| ] यस्मि सर्व(18) गुणाश्रये क्षितिपतौ श्रीराष्ट्रकूटान्वयो जाते यादग्वंशवन्मधुरि [ पा] वासीदलंघ्यः परैः [1] दृष्टाशा Plate IIA. (') वधयः कृतास्यसदृशा दानेन येनोद्धता मुक्ताहारविभूषितास्फुटामेति प्रत्यर्थिनोप्यर्थिनो[||११||] प्यस्याकार- + (*) ममानुषं तृभुवनव्यापत्तिरक्षोचितं कृष्णस्येव निरीक्ष्य यच्छति पितर्यैकाधिपत्यं भुवः आस्तां तात त (5) वैतदप्रतिहता दत्ता त्वया कंण्ठिका किनाज्ञेव मया धृतेति पितरं युक्तं वचो योभ्यधात् [ ॥ १२ ॥] तस्मि स्वर्ग (1) विभूषणाय जनके जाते यशः शेषतामेकीभूय समुद्यतां वसुमतीं संहारमाधिच्छया [1] विच्छायां (') सहसा व्यधत्त नृपतीनेकोपि यो द्वादश ख्यातानप्यधिकप्रतापवेिसरैः संवर्त कोर्कानिव [ ॥१३॥ ] येना(१) व्यन्तदयालुनाथ निगडक्लेशादपास्यायतात् स्वं देशं गमितोपि दर्पविसराद्यः प्रातिकूल्ये स्थितः [I] या(7) वन भ्रुकुटी ललाटफलके यस्योनते लक्ष्यते विक्षेपेण विजित्य तावदचिराद्वद्धः स गंगः पुनः [॥१४॥] सं +L. 10, aksharas 4-10, as well as the last, are very indistinct on tho plate L. 12, read यत्स्पृष्टवान L. 13, read I. 15, rend युगश्रियं L. 17, read यस्मिन्स L. 18. The restoration has been made socording to the Van Dindori grant. छत II. 1, read कृताः सुसदृशा rend 'व्यर्थिनाम् यस्य. L. 2, read त्रिभुवन L. 3, read कण्ठिका तस्मिन्स्व L. 4, read याते; समुद्यतान् माधित्सया विच्छायान्. L. 5. Th9 स of HT looks like T; but the reading adopted is required on account of the sense and of the metre.
SR No.032498
Book TitleIndian Antiquary Vol 06
Original Sutra AuthorN/A
AuthorJas Burgess
PublisherSwati Publications
Publication Year1984
Total Pages458
LanguageEnglish
ClassificationBook_English
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy