________________
૩.૭ લોગસ્સ સૂત્રનો પાઠ 3.७.१
१. चउवीसत्थव सुत्तं (चतुर्विशति-जिन-स्तव:)
લોગસ્સ સૂત્ર
(१) भूखा लोगस्स उज्जोअगरे, धम्मतित्थयरे जिणे ।
अरिहंते कितइस्सं, चउवीसं पि केवली ॥१॥
उसभमजिअं च वंदे, संभवमभिणदणं च सुमइं च । पउमप्पह सुपासं, जिणं च चंदप्पहं वंदे ॥२॥ सुविहिं च पुष्पफदंतं, सीअल-सिज्जंस-वासुपूज्जं च । विमल मणंतं च जिणं, धम्म संतिं च वंदामि ॥३॥ कुंथु अरं च मल्लि, वंदे मुणिसुव्वयं नमिजिणं च । वंदामि रिट्ठनेमि, पास तह वद्धमाणं च ॥४॥ एवं मए अभिथुआ, विहुय-रय-मला- पहीण-जर-मरणा । चउवीसं पि जिणवरा, तित्थयरा मे पसीयंतु ॥५॥ कित्तिय-वंदिय-महिया, जे ए लोगस्स उत्तमा सिद्धा । आरुग्ग-बोहि-लाभ, समाहिवरमुत्तमं दितुं ॥६॥ चंदेसु निम्मलयरा, आईच्चेसु, अहियं पयासयरा । सागरवरगंभीरा, सिद्धा सिद्धि मम दिसंत ७॥"
४६