________________
॥ श्री नेमिनाथ ॥२२॥
१. संताने पुत्रो भव्यो भविष्यति । २. अर्थचिन्ताऽस्ति परं मध्यम पुण्यम् । ३. राज्यं नास्ति प्रयासो न कार्य: । ४. मन्त्रोषधिभ्यो गुणो भावी । ५. गतं वस्तु अर्धप्रायं चटिष्यति । ६. आगन्तुकागमनं सम्प्रति दृश्यते ।
॥ श्री पार्श्वनाथ ॥२३॥ १. आगन्तुका आगता एवं, वर्धाप्यसे । २. सन्ताने पुत्राः पुतत्ररकाश्च सन्ति । ३. अर्थचिन्ता विद्यते परं दुर्लभा । ४. राज्यं भविष्यति प्रयासो न कार्य: । ५. मन्त्रविद्यौषधिभ्यो न गुण: । ६. गतं वस्तु प्रायश्चटिष्यति ।
॥ श्री महावीर स्वामी ॥२४॥ १. गतं यथा तथा हस्ते चटति । २. आगन्तुकः सम्प्रति सविलम्बो दृश्यते । ३. सन्तात्सुखं न विलोक्यम् । ४. अर्थचिन्ता न कार्या । ५. राज्यं सकष्टं सविलम्बं भावि । ६. मन्त्रविद्यौषधिभ्यो न गुणः ।