SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ ॥ श्री नेमिनाथ ॥२२॥ १. संताने पुत्रो भव्यो भविष्यति । २. अर्थचिन्ताऽस्ति परं मध्यम पुण्यम् । ३. राज्यं नास्ति प्रयासो न कार्य: । ४. मन्त्रोषधिभ्यो गुणो भावी । ५. गतं वस्तु अर्धप्रायं चटिष्यति । ६. आगन्तुकागमनं सम्प्रति दृश्यते । ॥ श्री पार्श्वनाथ ॥२३॥ १. आगन्तुका आगता एवं, वर्धाप्यसे । २. सन्ताने पुत्राः पुतत्ररकाश्च सन्ति । ३. अर्थचिन्ता विद्यते परं दुर्लभा । ४. राज्यं भविष्यति प्रयासो न कार्य: । ५. मन्त्रविद्यौषधिभ्यो न गुण: । ६. गतं वस्तु प्रायश्चटिष्यति । ॥ श्री महावीर स्वामी ॥२४॥ १. गतं यथा तथा हस्ते चटति । २. आगन्तुकः सम्प्रति सविलम्बो दृश्यते । ३. सन्तात्सुखं न विलोक्यम् । ४. अर्थचिन्ता न कार्या । ५. राज्यं सकष्टं सविलम्बं भावि । ६. मन्त्रविद्यौषधिभ्यो न गुणः ।
SR No.032492
Book TitleJain Dharmma Nam Smaranni Avdharna
Original Sutra AuthorN/A
AuthorManharbala Kantilal Shah
PublisherAntararashtriya Jain Vidya Adhyayan Kendra
Publication Year2008
Total Pages156
LanguageGujarati
ClassificationBook_Gujarati
File Size36 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy