________________
શ્રી ગુરુ ગૌતમસ્વામી ]
११. ॐ ऐं ह्रीँ क्लीँ लूँ सर्वास्त्रमहाज्वालायै ऐं नमः स्वाहा ।
१२. ॐ ऐं ह्रीँ क्लीँ वँ मानव्यै ऐं नमः स्वाहा ।
१३. ॐ ऐं ह्रीँ क्लीँ १४. ॐ ऐं ह्रीँ क्लीँ १५. ॐ ऐं ह्रीँ क्लीँ
सूँ वैरोट्यै ओं नमः स्वाहा । बूँ अछुप्तायै औँ नमः स्वाहा । सूँ मानस्यै अँ नमः स्वाहा ।
१६. ॐ ऐं ह्रीँ क्लीँ हूँ महामानस्यै अः नमः स्वाहा ।
સોળ કમલદલમાં ૧૬ મોતીચૂર લાડુ ૧૬ મોસંબી, ૧૬ પાન મુકાવાપૂર્વક પૂજન કરવું. યંત્ર પર કુસુમાંજલી—૧૬ પુષ્પ-૧૬ રૂપિયા મુકાવવા.
Q સમગ્ર કુસુમાંજલી
वामासुतक्रमकुशेशय भृंगभावं, ये ब्रिभ्रतीह भविका मुदिताशयास्तु तेषां गृहेषु दुरितप्रकारं हरन्त्य, स्तवन्ति शांतिक ममूस्त्रि दशांगनाहि ॥
વલય સાતમું પિસ્તાલીસ આગમોનું પૂજન
[ ३६३
१. ॐ अर्हं श्री आचारांग सूत्राय नमः स्वाहा । २. ॐ अर्हं श्री सूयगडांग सूत्राय नमः स्वाहा ।
३. ॐ अर्हं श्री ठाणांग सूत्राय नमः स्वाहा । ४. ॐ अर्हं श्री समवायांग सूत्राय नमः स्वाहा । ५. ॐ अर्हं श्री भगवतीसूत्राय नमः स्वाहा । ६. ॐ अर्हं श्री ज्ञाताधर्मकथांग सूत्राय नमः स्वाहा । ७. ॐ अर्हं श्री उपासकदशांग सूत्राय नमः स्वाहा । ८. ॐ अर्हं श्री अंतकृद्दशांग सूत्राय नमः स्वाहा । ६. ॐ अर्हं श्री अनुत्तरोपपाति सूत्राय नमः स्वाहा । १०. ॐ अर्हं श्री प्रश्नव्याकरणांग सूत्राय नमः स्वाहा । ११. ॐ अर्हं श्री विपाकसूत्रांग सूत्राय नमः स्वाहा । १२. ॐ अर्हं श्री उववाइ सूत्राय नमः स्वाहा । १३. ॐ अर्हं श्री रायप्पसेणी सूत्राय नमः स्वाहा । १४. ॐ अर्हं श्री जीवाभिगम सूत्राय नमः स्वाहा । १५. ॐ अर्हं श्री पन्त्रवणा सूत्राय नमः स्वाहा ।