________________
विषयः
मङ्गलादिप्रतिपादनम् ।
आगमादिपशव्यवहारनिरूपणम् ।
व्रतषट्कादीनि अष्टादश स्थानानि ।
दशधा दर्पिकाप्रतिसेवना ।
चतुर्विंशतिधा कल्पिकाप्रतिसेवना ।
दिव्याद्या उपसर्गाः ।
प्रायश्चित्तस्य भेदाः ।
आलोचना- प्रायश्चित्तम् ।
पञ्चधा उपसम्पद् ।
प्रतिक्रमणप्रायश्चित्तम् ।
इच्छादिसामाचारी ।
लघुमृषादृष्टान्ताः ।
विवेका व्युत्स च प्रायचित्तम् ।
अष्टधा ज्ञानाचारातिचारः ।
श्रुताध्ययनपर्यायः ।
दीक्षाया अयोग्याः ।
प्रथममहाव्रतातिचारप्रायश्चित्तम् ।
साधूनां जलमार्गे गमनविधिः ।
जड़ जीयकप्पो
प्रव्रज्यादिविधिः ।
देवाद्याशातना- प्रायश्चित्तम्, दर्शनाचारातिचारोऽष्टचा ।
द्वितीयादिमहाव्रतातिचारप्रायश्चित्तम् ।
षोडशोद्गमदोषाणां प्रायचित्तम् ।
षोडशोत्पादनादोषाणां प्रायश्चित्तम् ।
दशग्रहणैषणादोषाणां प्रायश्चित्तम् ।
-
विषयानुक्रमः
पृष्ठक्रमाङ्कः विषयः
१ ग्रासैषणादोषपक्षकप्रायचित्तम् ।
२
आहारग्रहणाग्रहणकारणानि । शय्यातरवर्णनम् ।
३
४
१३
१४
पृष्ठक्रमाङ्कः
१०३
१०५
१०७
११४
११९
१२३
उपधिविषयं प्रायश्चित्तम् ।
१२४
पात्रविषयं प्रायश्चित्तम् ।
१३१
स्वाध्यायस्य कर्त्तव्यता ।
१३८
साध्वीनां वस्त्रदानविधिः ः ।
१४४
यथाऽन्दादिस्वरूपम् ।
१४७
अतिक्रमादिस्वरूपम् ।
१६१
१६७
अवधावित- प्रत्यावृत्तसाधुविषयं प्रायश्चित्तम् । १६६ आलोचनाग्राहिणः : पुरुषाः । नवनियतपोदानव्यवहार । नवविधापत्तितपोव्यवहार: ः ।
१७४
१७५
१८८
१८९
१९१
१९४
१९६
२०३
२०४
२०५
परिशिष्ट - २ अवान्तरगाथानां अकारादिक्रमः २१० परिशिष्ट-३ यंत्र स्थापना
२१४
シ
५
१२ प्रक्षेपकदोषस्वरूपम् ।
१७
१७
जिनाचरितमालम्वनीयम् ।
नवधा वसतिः ।
१८
१९
२२
२५
२६
२६
३४
४१
४४
४५ पाराञ्चिकप्रायश्चित्तम् ।
५५ योगविधिविषयातिचारप्रायश्चित्तम् ।
८४ प्रशस्तिः ।
८९ परिशिष्ट- १ मूलगाथानां अकारादिक्रमः
९१
प्रायश्चित्तस्य पञ्चप्रकारा आरोपणाः ।
छेदाहं मूला च प्रायश्चित्तम् । अनवस्याप्याहं प्रायश्चित्तम् । अनवस्थाप्यतपोविधिः ः ।