________________
[श्रु०१ । अ०१ । उ०१ । नि०५९ ]
[नि०]
वृत्तिसंयुतं श्रीमदाचाराङ्गसूत्रम्
सोलर्स वी तिरियदिसा सगड्डेड्डीसंठिया मुणेयव्वा । दो मल्लगमूलाओ उड्डुं च अहे वि य दिसाओ ॥५९॥
पूर्व पुत्र०
२८
सोलस इत्यादि । षोडशापि तिर्यग्दिशः शकटोद्धिसंस्थाना बोद्धव्याः, प्रज्ञापकप्रदेशे सङ्कटा बहिर्विशालाः, नारक-देवाख्ये द्वे एव उर्द्धा-ऽधोगामिन्यौ शरावाकारे स्तः, यतः शिरोमूले पादमूले च स्वल्पत्वाद् मल्लकबुध्नाकारे, गच्छन्त्यौ च विशाले भवत इति । आसां सर्वासां तात्पर्यं यन्त्रकादवसेयम्, तच्चेदम् - उत्तर परिता
पश्चिम
पश्चिम
भावदिग्निरूपणाय आह—
[नि०]
पूर्व
उत्तर
सावि०
उत्तर
धम्मा
प्रज्ञा०
सामु०,
पू०द०
दक्षिणपश्चिम
अहि०
कवि०
दक्षिण
खेले०
मणुया तिरिया काया तहग्गबीया चउक्कगा चउरो । देवा नेरईया या अट्ठारस होंति भावदिसा ॥६०॥
॥५९॥
मया इत्यादि । मनुष्याः चतुर्भेदाः तद्यथा - सम्मूर्छनजाः कर्मभूमिजा अकर्मभूमिजा अन्तरद्वीपंजाश्चेति । तथा तिर्यञ्चः द्वीन्द्रियाः त्रीन्द्रियाः चतुरिन्द्रियाः पञ्चेन्द्रियाश्चेति चतुर्धा । कायाः पृथिव्यप्तेजो - वायवः चत्वारः । तथाऽग्र-मूल-स्कन्धपर्वबीजाश्चत्वार एव । एते षोडश देव - नारकप्रक्षेपाद् अष्टादश । एभिः भावैः भवनाद् जीवो व्यपदिश्यत इति भावदिग् अष्टादशविधा इति ॥६०॥
अत्र च सामान्यदिग्ग्रहणेऽपि यस्यां दिशि जीवानां अविगानेन गत्या - ऽऽगती स्पष्टे सर्वत्र सम्भवतः तयैव इहाधिकार इति तामेव निर्युक्तिकृत् साक्षाद् दर्शयति, भावदिक् च अविनाभाविनी सामर्थ्याद् अधिकृता एव, यतः तदर्थमन्या दिशः चिन्त्यन्त '
आह—
टि० १. ०स वि य ति० झ ञ ॥ २. ०डुद्धीसं० ख ज झ ठ ॥ ३. ०हे य वि दि० ख । ०हे चिय दि० झ ॥। ४. ०रे भवतः, यतः ख च ॥ ५. ०णार्थमाह ख ग ॥ ६. तिदिया छ । इंदिय ज ॥ ७. ०या अग्गा बी० ख छ ठ । ०या अग्ग बी० ज । ०या तउ अग्गबी० झ ॥ ८. ०इआ वा ख ॥ ९. होइ छ । हुति झ ठ ॥ १०. ०पकाश्चेति ख ॥ ११. ०शभेदेति ख ग च ॥ १२. इत्याह ख ॥
वि०टि० = अत्र 'तच्चेदमधस्तनपत्रे' इति खंभातस्थप्रतौ पाठः ॥