________________
अनुक्रमः
पृष्ठाङ्कः १३० १३० १३१
१३१
१३२ १३३ १३४
१३५-६
१३६
१३७
१३८-१५१
१३८
M
विषय नि०१५९ अविरहितप्रवेश-निर्गमपरिमाणम् नि०१६० उपभोग-शस्त्र-वेदनाद्वाराणि नि०१६१-२ त्रसजीववधे हेतुः नि०१६३ शेषद्वारातिदेशः सू०४९ अण्डजादित्रसजीवभेदाः सू०४९ सर्वेषां जीवानां दुःखं महाभयम् सू०४९ आतुरपरितापनम् सू०५०-५२ त्रसकायिककजीवसमारम्भे दोषाः सू०५२ त्रसजीवहिंसायाः कारणम् सू०५३-५५ परिज्ञाय त्रसजीववधविरतो मुनिः
सप्तमो वायूद्देशकः नि०१६४ द्वारातिदेशः, विधानादिषु नानात्वम् नि०१६५-६ वायुकायभेदनिरूपणम् नि०१६७ देवा-ऽतहितशरीरवद् वायोश्चैतन्यम् नि०१६८ वायुकायजीवपरिमाणम् नि०१६९ बादरवायुकायोपभोगविधि: नि०१७०-१ समास-विभागद्रव्यशस्त्रप्रतिपादनम् नि०१७२ शेषद्वारातिदेशः सू०५६ एजस्य जुगुप्सायां प्रभुः सू०५६ अध्यात्म-बहिर्ज्ञानयोर्व्याप्तिः
द्रव्यातङ्के क्षारगलित्पुरुषदृष्टान्तः सू०५६ शान्तिगता द्रव्या जीविताऽनवकाङ्क्षिण: सू०५७-५९ वायुकायिकजीववधे दोषाः सू०६० वायुकायवधेऽन्यजीवानामपि वधः सू०६१ परिज्ञाय वायुकायवधविरतो मुनिः सू०६२ आचारेऽरममाणानां संसारे सक्तत्वम् सू०६२ परिज्ञाय षट्कायवधविरतस्य मुनित्वम्
१३८
mm
Mm
१४०
१४०
१४१
१४२
१४३
१४४ १४४ १४४
१४५-७
१४८