________________
पृष्ठाङ्कः ८७
८८
८९ ८९-९०
९१-१०४
९१
अनुक्रमः विषय सू०२७ अन्यमतप्रदर्शनम् सू०२८ अन्यमतस्यासारत्वम् सू०२९ अप्कायवधे बन्धः सू०३० करणत्रिकेणोदकसमारम्भाऽकरणम् सू०३१ अप्कायवधविरतस्य मुनित्वम्
चतुर्थस्तेजस्कायोद्देशकः नि०११६ तेजसो द्वारातिदेशः, विधानादिषु नानात्वम् नि०११७-१८ तेजस्कायभेदविधानम्, बादराग्निकायभेदाः नि०११९ खद्योतक-ज्वरोष्मवत् तेजसः सचेतनत्वम् नि०१२० अग्निकायपरिमाणम् नि०१२१ अग्नेरुपभोगः (५) नि०१२२ अग्निकायवधे हेतुः नि०१२३ समासद्रव्यशस्त्रनिरूपणम् नि०१२४ विभागद्रव्यशस्त्रप्रतिपादनम् नि०१२४ शेषद्वारातिदेशः सू०३२ अग्निलोका-ऽऽत्माभ्याख्यानव्याप्तिः सू०३२ दीर्घलोकशस्त्रा-ऽशस्त्रखेदज्ञयोर्व्याप्तिः सू०३३ प्रमत एव दण्डः सू०३४-३६ तेजस्कायिकजीवसमारम्भे दोषाः सू०३७ अग्निकायसमारम्भेऽन्यजीववधोऽपि सू०३८-३९ परिज्ञायाग्निकायवधविरतो मुनिः
९७-८
९९-१०० १००-१
१०२ १०३-४
नि०१२६ नि०१२७ नि०१२८-३० नि०१३१-२
पञ्चमो वनस्पतिकायोद्देशकः द्वारातिदेशः, विधानादिषु नानात्वम् वनस्पतिभेदनिरूपणम् बादरप्रत्येकवनस्पतिभेदाः शरीरसङ्घातदृष्टान्तः
१०५-१२४
१०५ १०५ १०५-७
१०७-८