SearchBrowseAboutContactDonate
Page Preview
Page 371
Loading...
Download File
Download File
Page Text
________________ पश्यकस्य नोपधिः [श्रु०१। अ०३। उ०४। सू०१३१] आयाणमित्यादि । आदानं कर्मोपादानं निषेध्य पूर्वस्वकृतकर्मभिद् असौ इति ॥१३०॥ किं च अस्य भवति ? इत्याह[ सू०] किमत्थि उवधी पासगस्स, ण विज्जति ?; णत्थि त्ति बेमि ॥१३१॥ ॥ सीतोसणिज्जं ततियमज्झयणं सम्मत्तं ॥ किमत्थि इत्यादि । पश्यकस्य केवलिनः उपाधिः विशेषणम्, उपाधीयत इति वा उपाधिः द्रव्यतो हिरण्यादिः, भावतोऽष्टप्रकारं कर्म । स द्विविधोऽपि उपाधिः किमस्ति आहोस्विद् न विद्यते ?, नास्तीति एतदहं ब्रवीमि, सुधर्मस्वामी जम्बूस्वामिने कथयति यथा-सोऽहं ब्रवीमि येन मया भगवत्पादारविन्दं उपासता सर्वं एतद् अश्रावि तद् भवते तदुपदिष्टार्थानुसारितया कथयामि, न पुनः स्वमतिविकल्पशिल्परचनया इति ॥१३१।। गतः सूत्रानुगमः । तद्गतौ च समाप्तश्चतुर्थोद्देशकः । तत्समाप्तौ च अतीता-ऽनागतनयविचारातिदेशात् समाप्तं शीतोष्णीयाध्ययनमिति ॥ छ । ग्रन्थाग्रम् ७९० ॥ छ । टि० १. इत्युपाधिः ख ॥ २. गौतमस्वामी घ ङ ।। ३१९
SR No.032460
Book TitleAcharang Sutra Part 01
Original Sutra AuthorN/A
AuthorJaysundarsuri, Yashovijay Gani
PublisherDivyadarshan Trust
Publication Year2011
Total Pages496
LanguageSanskrit, Hindi
ClassificationBook_Devnagari & agam_acharang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy