________________
निसीहज्झयणं
३८३
उद्देशक १७: सूत्र ७८-८३
णवणीएण वा अब्भंगावेज्ज वा अभ्यञ्जयेद् वा प्रक्षयेद् वा, मक्खावेज्ज वा, अब्भंगावेंतं वा । अभ्यञ्जयन्तं वा म्रक्षयन्तं वा स्वदते । मक्खावेंतं वा सातिज्जति॥
अथवा म्रक्षण करवाता है और अभ्यंगन अथवा म्रक्षण करवाने वाले का अनुमोदन करता है।
७८. जे निग्गंथे निग्गंथीए कायं यो निर्ग्रन्थः निर्ग्रन्थ्याः कायम्
अण्णउत्थिएण वा गारथिएण वा ___ अन्ययूथिकेन वा अगारस्थितेन वा लोद्धेण वा कक्केण वा चुण्णेण वा लोभ्रेण वा कल्केन वा चूर्णेन वा वर्णेन वा वण्णेण वा उल्लोलावेज्ज वा उल्लोलयेद् वा उद्वर्तयेद् वा, उव्वट्टावेज्ज वा, उल्लोलावेंतं वा उल्लोलयन्तं वा उद्वर्तयन्तं वा स्वदते । उव्वट्टावेंतं वा सातिज्जति॥
७८. जो निर्ग्रन्थ अन्यतीर्थिक अथवा गृहस्थ
से निर्ग्रन्थी के शरीर पर लोध, कल्क, चूर्ण अथवा वर्ण का लेप करवाता है अथवा उद्वर्तन करवाता है और लेप अथवा उद्वर्तन करवाने वाले का अनुमोदन करता
है।
७९. जे निग्गंथे निग्गंथीए कायं यो निर्ग्रन्थः निर्ग्रन्थ्याः कायम्
अण्णउत्थिएण वा गारथिएण वा अन्ययूथिकेन वा अगारस्थितेन वा सीओदग-वियडेण वा उसिणोदग- शीतोदकविकृतेन वा उष्णोदकविकृतेन वियडेण वा उच्छोलावेज्ज वा वा उत्क्षालयेद् वा प्रधावयेद् वा, पधोवावेज्ज वा, उच्छोलावेंतं वा उत्क्षालयन्तं वा प्रधावयन्तं वा स्वदते । पधोवावेंतं वा सातिज्जति॥
७९. जो निम्रन्थ अन्यतीर्थिक अथवा गृहस्थ
से निर्ग्रन्थी के शरीर का प्रासुक शीतल जल अथवा प्रासुक उष्ण जल से उत्क्षालन करवाता है अथवा प्रधावन करवाता है और उत्क्षालन अथवा प्रधावन करवाने वाले का अनुमोदन करता है।
८०. जे निग्गंथे निग्गंथीए कायं ___ यो निर्ग्रन्थः निर्ग्रन्थ्याः कायम्
अण्णउत्थिएण वा गारथिएण वा अन्ययूथिकेन वा अगारस्थितेन वा फुमावेज्ज वारयावेज्ज वा, फुमातं 'फुमावेज्ज' (फूत्कारयेद्) वा रञ्जयेद् वारयातं वा सातिज्जति॥ वा, 'फुमातं' (फूत्कारयन्तं) वा
रञ्जयन्तं वा स्वदते।
८०. जो निर्ग्रन्थ अन्यतीर्थिक अथवा गृहस्थ
से निर्ग्रन्थी के शरीर पर फूंक दिलवाता है अथवा रंग लगवाता है और फूंक दिलवाने अथवा रंग लगवाने वाले का अनुमोदन करता है।
व्रणपरिकर्म-पद
वण-परिकम्म-पदं
व्रणपरिकर्म-पदम् ८१. जे निग्गंथे निग्गंथीए कायंसि वणं यो निर्ग्रन्थः निर्ग्रन्थ्याः काये व्रणम्
अण्णउत्थिएण वा गारथिएण वा अन्ययूथिकेन वा अगारस्थितेन वा आमज्जावेज्ज वा पमज्जावेज्ज वा, आमार्जयेद् वा प्रमार्जयेद् वा, आमज्जावेंतं वा पमज्जावेंतं वा आमार्जयन्तं वा प्रमार्जयन्तं वा स्वदते। सातिज्जति॥
८१. जो निर्ग्रन्थ अन्यतीर्थिक अथवा गृहस्थ
से निर्ग्रन्थी के शरीर पर हुए व्रण का आमार्जन करवाता है अथवा प्रमार्जन करवाता है और आमार्जन अथवा प्रमार्जन करवाने वाले का अनुमोदन करता है।
८२. जे निग्गंथे निग्गंधीए कायंसि वणं यो निर्ग्रन्थः निर्ग्रन्थ्याः काये व्रणम् ८२. जो निर्ग्रन्थ अन्यतीर्थिक अथवा गृहस्थ
अण्णउत्थिएण वा गारथिएण वा अन्ययूथिकेन वा अगारस्थितेन वा से निर्ग्रन्थी के शरीर पर हुए व्रण का संवाहावेज्ज वा पलिमद्दावेज्ज वा, संवाहयेद् वा परिमर्दयेद् वा, संवाहयन्तं संबाधन करवाता है अथवा परिमर्दन संवाहावेंतं वा पलिमद्दावेंतं वा वा परिमर्दयन्तं वा स्वदते।
करवाता है और संबाधन अथवा परिमर्दन सातिज्जति॥
करवाने वाले का अनुमोदन करता है।
८३. जे निग्गंथे निग्गंथीए कायंसि वणं
अण्णउत्थिएण वा गारथिएण वा
यो निर्ग्रन्थः निर्ग्रन्थ्याः काये व्रणम् अन्ययूथिकेन वा अगारस्थितेन वा तैलेन
८३. जो निर्ग्रन्थ अन्यतीर्थिक अथवा गृहस्थ
से निर्ग्रन्थी के शरीर पर हुए व्रण का घृत,