________________
निसीहज्झयणं
३७१
उद्देशक १७: सूत्र १५-१९
कृष्णमृगाजिन, नीलमृगाजिन, पैश अथवा पैशलेश वस्त्र का परिभोग करता है अथवा परिभोग करने वाले का अनुमोदन करता
कणगकताणि वा कणगपट्टाणि वा कनकखचितानि वा कनक'फुल्लिताणि' कणगखचियाणि वा कणगफुल्लि- वा वैयाघ्राणि वा विवैयाघ्राणि वा याणि वा वग्याणि वा विवग्याणि वा आभरणानि वा आभरणविचित्राणि वा आभरणाणि वा आभरणविचित्ताणि 'उद्दाणि' वा गौरमृगाजिनकानि वा वा उद्दाणि वा गोरमिगाईणगाणि वा कृष्णमृगाजिनकानि
वा किण्हमिगाईणगाणि वा नीलमिगा- नीलमृगाजिनकानि वा 'पेसाणि' वा ईणगाणि वा पेसाणि वा पेसलेसाणि 'पेसलेसाणि' वा परिभुड्क्ते, परिभुजानं वा परिभुजति, परिभुजंतं वा वा स्वदते। सातिज्जति॥
पाय-परिकम्म-पदं पादपरिकर्म-पदम्
पादपरिकर्म-पद १५. जा निग्गंथी निग्गंथस्स पाए या निर्ग्रन्थी निर्ग्रन्थस्य पादौ १५. जो निर्ग्रन्थी अन्यतीर्थिक अथवा गृहस्थ
अण्णउत्थिएण वा गारथिएण वा अन्ययूथिकेन वा अगारस्थितेन वा से निर्ग्रन्थ के पैरों का आमार्जन करवाती है आमज्जावेज्ज वा पमज्जावेज्ज वा, । आमार्जयेद् वा प्रमार्जयेद्, आमार्जयन्तं अथवा प्रमार्जन करवाती है और आमार्जन आमज्जावेंतं वा पमज्जावेंतं वा वा प्रमार्जयन्तं वा स्वदते।
अथवा प्रमार्जन करवाने वाली का सातिज्जति॥
अनुमोदन करती है।
१६. जा निग्गंथी निग्गंथस्स पाए या निर्ग्रन्थी निर्ग्रन्थस्य पादौ १६. जो निर्ग्रन्थी अन्यतीर्थिक अथवा गृहस्थ
अण्णउत्थिएण वा गारथिएण वा अन्ययूथिकेन वा अगारस्थितेन वा से निर्ग्रन्थ के पैरों का संबाधन करवाती है संवाहावेज्ज वा पलिमहावेज्ज वा, संवाहयेद् वा परिमर्दयेद् वा, संवाहयन्तं अथवा परिमर्दन करवाती है और संबाधन संवाहावेंतं वा पलिमहावेंतं वा वा परिमर्दयन्तं वा स्वदते।
अथवा परिमर्दन करवाने वाली का सातिज्जति॥
अनुमोदन करती है।
१७. जा निग्गंथी निग्गंथस्स पाए या निर्ग्रन्थी निर्ग्रन्थस्य पादौ १७. जो निर्ग्रन्थी अन्यतीर्थिक अथवा गृहस्थ
अण्णउत्थिएण वा गारथिएण वा अन्ययूथिकेन वा अगारस्थितेन वा तैलेन से निर्ग्रन्थ के पैरों का तैल, घृत, वसा तेल्लेण वा घएण वा वसाए वा वा घृतेन वा वसया वा नवनीतेन वा अथवा मक्खन से अभ्यंगन करवाती है णवणीएण वा अब्भंगावेज्ज वा अभ्यञ्जयेद् वा म्रक्षयेद् वा, अथवा म्रक्षण करवाती है और अभ्यंगन मक्खावेज्ज वा, अब्भंगावेंतं वा अभ्यञ्जयन्तं वा म्रक्षयन्तं वा स्वदते। अथवा म्रक्षण करवाने वाली का अनुमोदन मक्खावेंतं वा सातिज्जति।।
करती है।
१८. जा निग्गंथी निम्गंथस्स पाए या निर्ग्रन्थी निर्ग्रन्थस्य पादौ १८. जो निर्ग्रन्थी अन्यतीर्थिक अथवा गृहस्थ
अण्णउत्थिएण वा गारथिएण वा __ अन्ययूथिकेन वा अगारस्थितेन वा से निर्ग्रन्थ के पैरों पर लोध, कल्क, चूर्ण लोद्धेण वा कक्केण वा चुण्णेण वा लोध्रेण वा कल्केन वा चूर्णेन वा वर्णेन वा अथवा वर्ण का लेप करवाती है अथवा वण्णेण वा उल्लोलावेज्ज वा उल्लोलयेद् वा उद्वर्तयेद् वा, उद्वर्तन करवाती है और लेप अथवा उव्वट्टावेज्ज वा, उल्लोलावेंतं वा उल्लोलयन्तं वा उद्वर्तयन्तं वा स्वदते । उद्वर्तन करवाने वाली का अनुमोदन करती उव्वट्टावेंतं वा सातिज्जति॥
१९. जा निग्गंथी निग्गंथस्स पाए या निर्ग्रन्थी निर्ग्रन्थस्य पादौ १९. जो निर्ग्रन्थी अन्यतीर्थिक अथवा गृहस्थ
अण्णउत्थिएण वा गारथिएण वा अन्ययूथिकेन वा अगारस्थितेन वा से निर्ग्रन्थ के पैरों का प्रासुक शीतल जल