________________
उद्देशक १७ : सूत्र ५-९
दंतमालियं वा सिंगमालियं वा संखमालियं वा हडुमालियं वा कट्टमालियं वा पत्तमालियं वा पुप्फमालियं वा फलमालियं वा बीजमालियं वा हरियमालियं वा धरेति, धरेंतं वा सातिज्जति ।।
५. जे भिक्खू कोउहल्लपडियाए तणमालियं वा मुंजमालियं वा वेत्तमालियं वा भिंडमालियं वा मयणमालियं वा पिच्छमालियं वा दंतमालियं वा सिंगमालियं वा संखमालियं वा हडुमालियं वा कट्ठमालियं वा पत्तमालियं वा पुप्फमालियं वा फलमालियं वा बीजमालियं वा हरियमालियं वा पिणद्धति, पिणर्द्धतं वा सातिज्जति ।।
६. जे भिक्खू कोउहल्लपडियाए अयलोहाणि वा तंबलोहाणि वा तउयलोहाणि वा सीसगलोहाणि वा रूप्पलोहाणि वा सुवण्णलोहाणि वा करेति, करेंतं वा सातिज्जति ।।
७. जे भिक्खू कोउहल्लपडियाए अयलोहाणि वा तंबलोहाणि वा तउयलोहाणि वा सीसगलोहाणि वा रूप्पलोहाणि वा सुवण्णलोहाणि वा धरेति, धरेंतं वा सातिज्जति ।।
८. जे भिक्खू कोउहल्लपडियाए अयलोहाणि वा तंबलोहाणि वा तउलोहाणि वा सीसगलोहाणि वा रूप्पलोहाणि वा सुवण्णलोहाणि वा परिभुंजति, परिभुंजंतं सातिज्जति ॥
वा
९. जे भिक्खू कोउहल्लपडियाए हाराणि वा अद्धहाराणि वा एगावली वा
३६८
श्रृंगमालिकां वा शंखमालिकां वा 'हड्ड' मालिकां वा काष्ठमालिकां वा पत्रमालिकां वा पुष्पमालिकां वा फलमालिकां वा बीजमालिकां वा हरितमालिकां वा धरति, धरन्तं वा स्वदते ।
यो भिक्षुः कुतूहलप्रतिज्ञया तृणमालिकां वा मुञ्जमालिकां वा वेत्रमालिकां वा 'भिंड' मालिकां वा मदनमालिकां वा पिच्छमालिकां वा दन्तमालिकां वा श्रृंगमालिकां वा शंखमालिकां वा 'हड्ड' मालिकां वा काष्ठमालिकां वा पत्रमालिकां वा पुष्पमालिकां वा फलमालिकां वा बीजमालिकां वा हरितमालिकां वा पिनह्यति, पिनह्यन्तं वा स्वदते ।
यो भिक्षुः कुतूहलप्रतिज्ञया अयोलोहान् वा ताम्रलोहान् वा त्रपुकलोहान् वा सीसकलोहान् वा रूप्यलोहान् वा सुवर्णलोहान् वा करोति, कुर्वन्तं वा स्वदते ।
यो भिक्षुः कुतूहलप्रतिज्ञया अयोलोहान् वा ताम्रलोहान् वा त्रपुकलोहान् वा सीसकलोहान् वा रूप्यलोहान् वा सुवर्णलोहान् वा धरति, धरन्तं वा स्वदते ।
यो भिक्षुः कुतूहलप्रतिज्ञया अयोलोहान् वा ताम्रलोहान् वा त्रपुकलोहान् वा सीसकलोहान् वा रूप्यलोहान् वा सुवर्णलोहान् वा परिभुङ्क्ते, परिभुञ्जानं वा स्वदते ।
यो भिक्षुः कुतूहलप्रतिज्ञया हारान् वा अर्धहारान् वा एकावलीः वा मुक्तावलीः
निसीहज्झयणं
अस्थमालिका,
शंखमालिका, काष्ठमालिका, पत्रमालिका, पुष्पमालिका, फलमालिका, बीमालिका अथवा हरितमालिका को धारण करता है अथवा धारण करने वाले का अनुमोदन करता है ।
५. जो भिक्षु कुतूहल की प्रतिज्ञा से तृणमालिका, मूंजमालिका, वेत्रमालिका, भेंडमालिका, मदनमालिका, पिच्छमालिका, दंतमालिका, श्रृंगमालिका, शंखमालिका, अस्थिमालिका, काष्ठमालिका, पत्रमालिका, पुष्पमालिका, फलमालिका, बीजमालिका अथवा हरितमालिका को पहनता है अथवा पहनने वाले का अनुमोदन करता है।
६. जो भिक्षु कुतूहल की प्रतिज्ञा से लोहाधातु, तांबाधातु, त्रपुधातु, शीशाधातु, रूप्यधातु अथवा स्वर्णधातु बनाता है अथवा बनाने वाले का अनुमोदन करता है।
७. जो भिक्षु कुतूहल की प्रतिज्ञा से लोहाधातु, तांबाधातु, त्रपुधातु, शीशाधातु, रूप्यधातु अथवा स्वर्णधातु धारण करता है अथवा धारण करने वाले का अनुमोदन करता है।
८. जो भिक्षु कुतूहल की प्रतिज्ञा से लोहाधातु, तांबाधातु, त्रपुधातु, शीशाधातु, रूप्यधातु अथवा स्वर्णधातु का परिभोग करता है अथवा परिभोग करने वाले का अनुमोदन करता है।
९. जो भिक्षु कुतूहल की प्रतिज्ञा से हार, अर्धहार, एकावलि, मुक्तावलि,