________________
एक्कारसमो उद्देसो : ग्यारहवां उद्देशक
हिन्दी अनुवाद
पात्र-पद
मूल
संस्कृत छाया पाय-पदं
पात्र-पदम् १. जे भिक्खू अयपायाणि वा यो भिक्षुः अयःपात्राणि वा कंसपायाणि वा तंबपायाणि वा कांस्यपात्राणि वा ताम्रपात्राणि वा तउयपायाणि वा सुवण्णपायाणि वा त्रपुकपात्राणि वा सुवर्णपात्राणि वा रुप्पपायाणि वा जायरूवपायाणि वा रूप्यपात्राणि वा जातरूपपात्राणि वा हारपुडपायाणि वा मणिपायाणि वा हारपुटपात्राणि वा मणिपात्राणि वा मुत्तापायाणि वा कायपायाणि वा मुक्तापात्राणि वा काचपात्राणि वा दंतपायाणि वा सिंगपायाणि वा दन्तपात्राणि वा शृंगपात्राणि वा चम्मपायाणि वा सेलपायाणि वा चर्मपात्राणि वा शैलपात्राणि वा चेलपायाणि वा अंकपायाणि वा चेलपात्राणि वा अंकपात्राणि वा संखपायाणि वा वइरपायाणि वा शंखपात्राणि वा वज्रपात्राणि वा करोति, करेति, करेंतं वा सातिज्जति॥ कुर्वन्तं वा स्वदते।
१. जो भिक्षु लोहपात्र, कांस्य (कांसी के)
पात्र, ताम्रपात्र, त्रपु (रांगा के)-पात्र, स्वर्णपात्र, रुप्य (चांदी के)-पात्र, जातरूपपात्र, हारपुटपात्र, मणिपात्र, मुक्तापात्र, कांचपात्र, दंतपात्र, शृंगपात्र, चर्मपात्र, शैलपात्र (प्रस्तरपात्र), चेलपात्र (वस्त्र-निर्मित पात्र), अंकपात्र, शंखपात्र अथवा वज्र (हीरे के)-पात्र का निर्माण करता है अथवा निर्माण करने वाले का अनुमोदन करता है।
२. जे भिक्खू अयपायाणि वा यो भिक्षुः अयःपात्राणि वा कंसपायाणि वा तंबपायाणि वा कांस्यपात्राणि वा ताम्रपात्राणि वा तउयपायाणि वा सुवण्णपायाणि वा त्रपुकपात्राणि वा सुवर्णपात्राणि वा रुप्पपायाणि वा जायरूवपायाणि वा रूप्यपात्राणि वा जातरूपपात्राणि वा हारपुडपायाणि वा मणिपायाणि वा हारपुटपात्राणि वा मणिपात्राणि वा मुत्तापायाणि वा कायपायाणि वा मुक्तापात्राणि वा काचपात्राणि वा दंतपायाणि वा सिंगपायाणि वा दन्तपात्राणि वा शृंगपात्राणि वा चम्मपायाणि वा सेलपायाणि चर्मपात्राणि वा शैलपात्राणि वा चेलपायाणि वा अंकपायाणि वा चेलपात्राणि वा अंकपात्राणि वा संखपायाणि वा वइरपायाणि वा शंखपात्राणि वा वज्रपात्राणि वा धरति, धरेति, धरतं वा सातिज्जति॥ धरन्तं वा स्वदते।
२. जो भिक्षु लोहपात्र, कांस्यपात्र, ताम्रपात्र,
त्रपुपात्र, स्वर्णपात्र, रुप्यपात्र, जातरूपपात्र, हारपुटपात्र, मणिपात्र, मुक्तापात्र, कांचपात्र, दंतपात्र, शृंगपात्र, चर्मपात्र, शैलपात्र, चेलपात्र, अंकपात्र, शंखपात्र अथवा वज्रपात्र को धारण करता है अथवा धारण करने वाले का अनुमोदन करता है।
३. जे भिक्खू अयपायाणि वा यो भिक्षुः अयःपात्राणि वा कंसपायाणि वा तंबपायाणि वा कांस्यपात्राणि वा ताम्रपात्राणि वा तउयपायाणि वा सुवण्णपायाणि वा पुकपात्राणि वा सुवर्णपात्राणि वा रुप्पपायाणि वा जायरूवपायाणि वा रूप्यपात्राणि वा जारूपपात्राणि वा हारपुडपायाणि वा मणिपायाणि वा हारपुटपात्राणि वा मणिपात्राणि वा
३. जो भिक्षु लोहपात्र, कांस्यपात्र, ताम्रपात्र,
त्रपुपात्र, स्वर्णपात्र, रुप्यपात्र, जातरूपपात्र, हारपुटपात्र, मणिपात्र, मुक्तापात्र, कांचपात्र, दंतपात्र, शृंगपात्र, चर्मपात्र, शैलपात्र, चेलपात्र, अंकपात्र,