________________
निसीहज्झयणं
सातिज्जाति ॥
११३. जे भिक्खू उच्चार पासवणं परिद्ववेत्ता कट्टेण वा कलिंचेण वा अंगुलियाए वा सलागाए वा पुंछति, पुंछतं वा सातिज्जाति ।
११४. जे भिक्खू उच्चार पासवणं परिवेत्ता णायमति, णायमंतं वा सातिज्जाति ।।
११५. जे भिक्खु उच्चार पासवर्ण परिद्ववेत्ता तत्थेव आयमति, आयमंतं वा सातिज्जाति ।।
११६. जे भिक्खू उच्चार पासवणं परिद्ववेत्ता अतिदूरे अतिदूरे आयमति, आयमंतं वा सातिज्जति ।।
११७. जे भिक्खू उच्चार पासवणं परिट्ठवेत्ता परं तिण्हं णावापूराणं आयमति, आयमंतं वा सातिज्जति ।।
अपरिहारिय-पदं
-
११८. जे भिक्खू अपरिहारिए परिहारियं बूया एहि अज्जो तुमं च अहं च एओ असणं वा पाणं वा खाइमं वा साइमं वा पडिग्गाहेत्ता तओ पच्छा पत्तेयं पत्तेयं भोक्खामो वा पाहामो वा - जे तं एवं वदति, वदंतं वा सातिज्जति
८९
यो भिक्षुः उच्चारप्रसवणं परिष्ठाप्य काष्ठेन वा किलिञ्चेन वा अंगुलिकया वा शलाकया वा प्रोञ्छति प्रोज्छन्तं वा स्वदते ।
यो भिक्षुः उच्चारप्रस्रवणं परिष्ठाप्य नाचामति, नाचामन्तं वा स्वदते ।
यो भिक्षुः उच्चारप्रसवणं परिष्ठाप्य तत्रैव आचामति, आचामन्तं वा स्वदते ।
यो भिक्षुः उच्चारप्रस्रवणं परिष्ठाप्य अतिदूरे आचामति, आचामन्तं वा स्वदते ।
यो भिक्षुः उच्चारप्रवणं परिष्ठाप्य परं त्रयाणां 'णावापूराणं' आचामति, आचामन्तं वा स्वदते ।
अपारिहारिक पदम्
-
यो भिक्षुः अपारिहारिकः पारिहारिकं ब्रूयाद्- 'एहि आर्य ! त्वं च अहं च एकतः अशनं वा पानं वा खाद्यं वा स्वाद्यं वा प्रतिगृह्य ततः पश्चात् प्रत्येकं प्रत्येकं भोक्ष्यावहे वा पास्यावः वा' यस्तम् एवं वदति, वदन्तं वा स्वदते ।
तं सेवमाणे आवज्जइ मासियं तत् सेवमानः आपद्यते मासिकं परिहारट्ठाणं उग्घातियं । परिहारस्थानम् उद्घातिकम् ।
उद्देशक ४ : सूत्र ९१३-११८
नहीं करता) अथवा नहीं पौंछने वाले का अनुमोदन करता है।
११३. जो भिक्षु उच्चार-प्रस्रवण का विसर्जन कर काष्ठ, किलिंच, अंगुली अथवा शलाका पौंछता है अथवा पौंछने वाले का अनुमोदन करता है।
११४. जो भिक्षु उच्चार- प्रस्रवण का विसर्जन कर आचमन (निर्लेपन) नहीं करता अथवा आचमन न करने वाले का अनुमोदन करता है।
११५. जो भिक्षु उच्चार- प्रस्रवण का विसर्जन कर वहीं पर आचमन करता है अथवा आचमन करने वाले का अनुमोदन करता है।
११६. जो भिक्षु उच्चार-प्रस्रवण का विसर्जन कर अतिदूर जाकर आचमन करता है अथवा आचमन करने वाले का अनुमोदन करता है।
११७. जो भिक्षु उच्चार- प्रस्रवण का विसर्जन कर तीन अंजली (चुल्लू) से अधिक जल से आचमन करता है अथवा आचमन करने वाले का अनुमोदन करता है। १८
अपारिहारिक पद
११८. जो अपारिहारिक (विशुद्ध आचार वाला) भिक्षु पारिहारिक (प्रायश्चित प्राप्त) भिक्षु से कहे आर्य आओ, तुम और मैं एक ! साथ अशन, पान, खाद्य अथवा स्वाद्य को ग्रहण कर बाद में अलग-अलग खाएंगे अथवा पीएंगे -जो उसे ऐसा कहता है अथवा कहने वाले का अनुमोदन करता है। १९ -इनका आसेवन करने वाले को लघुमासिक परिहारस्थान प्राप्त होता है।