________________
संस्कृत-साहित्ये त्रिभुजगणितम्
संस्कृत-साहित्ये विविध ज्ञान-विज्ञानानां भाण्डारं प्राप्यते । आयुर्वेद - गणित - ज्योतिषमन्त्र-तन्त्रादिविविधविषयाः संस्कृतवाङ्मये निबद्धाः सन्ति । वैदिकवाङ्मये ज्योतिषगणितयोरनेकसूत्राणि लभ्यन्ते । यज्ञीयकुण्डानां गणित हेतवे तथा तस्कुण्डानां शुद्धरूपेण निर्माणाय त्रिभुजगणितोपयोगो वैदिककालेऽपि क्रियमाण आसीत् । यज्ञविधि - सम्पन्नतायै चतुष्कोणत्रिकोण-वृत्ताकार - षड्भुजरूप - बहुभुज रूपाद्यनेकप्रकाराणि कुण्डानि निर्मीयन्ते स्म । एतेषां कुण्डानां क्षेत्रफलनिष्कासनाय त्रिभुजगणितस्याविष्कारो विहितः । यद्यपि ऋग्वेदे त्रिभुजगणितस्य स्पष्टनिर्देशो नास्ति, परन्तु पृथ्वी सूर्य भुवनानां कथनक्रमे त्रिभुजसमावेशी जायते । पृथ्व्याः दशपटलानामुल्लेखत्वात् भुजशब्दोऽत्रोपलक्षणत्वेन क्षेत्रभुजानां सूचको विद्यते । एवमेव सकलभुवनाधारस्य सूर्यस्य कथनं कुर्वन् 'त्रिनाभि 'शब्दः त्रिभुजस्यापि सूचकोऽस्ति । मन्त्रो निम्न प्रकारोऽस्ति -
यदिन्विन्द्र पृथिवी दशभुजिरहानि विश्वा ततनंतकृष्ट्यः । अत्राह ते मघवन् विश्रुतं सहो द्यामनु शवसा बर्हणा भुवत् ॥ १
X
X
X
सप्त युजंति रथमेकचक्रमेको अश्वो वहति सप्तनाम ॥ त्रिनाभिचक्रमजरमनर्वं यत्रेमा विश्वा भुवनाधितस्थुः ॥ २
ऋग्वेदे सूर्यगत्यनुसारं राशिचक्रस्य द्वादशभागेषु विभाजनेन 'विषुवसम्पातस्य वार्षिकगतिसदृशं पृथ्व्याः तुलनायां सूर्यचन्द्रमसोः सापेक्षाकारस्य, सूर्यस्य परममन्दफलस्य मानादेश्च परिज्ञानं त्रिभुजगणितं बिना सम्भवं नास्ति । अतएव ग्रहाणां भोगांश निष्कासनाय त्रिभुज - गणितस्य ज्ञानप्रचारो वैदिककालेऽप्यभविष्यत् । तैत्तिरीय ब्राह्मणे तैत्तिरीयसंहितायाञ्च य' ज्योतिषचर्चाधिगम्यते, तस्यां क्षेत्र गणितमपि सम्मिलितमस्ति । शुल्वसूत्रे त्रिभुजगणितस्यानेक प्रकाराः दृश्यन्ते ।
स्वतन्त्ररूपेण त्रिभुजगणितस्यारम्भः प्रथमार्यभट्टाज्जायते । आर्यभट्टेने प्रथमेन ग्रहाणां बिम्बीयकरणानां ज्ञानमवाप्य बिम्बग्रहयोरानयनविधिरङ्कितः । अतो ग्रहणणितेन सह त्रिभुज - गणितस्य कथनं कृतं वर्त्तते । द्वितीयार्यभट्टेन त्रिभुजविवेचनं स्वतन्त्ररूपेण कुर्वता लिखितम् - त्रिभुजस्य फल शरीरं समदलकोटी भुजार्धसंवर्गः । ऊर्ध्वभुजा तत्संवर्गाधं स घनः श्ररिति ॥ ३
" समदलकारिणी या कोटिः त्रिभुजशीर्षादाधारोपरि लम्ब इत्यर्थः । तस्याः कोटे: अर्थात् लम्बस्य भुजार्धस्य आधारार्घस्य यः संवर्ग गुणनं तत् त्रिभुजस्य त्रिभुजरूपक्षेत्रस्य
१. ऋग्वेद : सं० १ ५२।११
२. वही, १।१६४।१४
३. आर्यभटीयम् बिहार रिसर्च सोसाइटी, पटना,
श्लोक ६, पृ० १५