SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Translation AI Generated
Disclaimer: This translation does not guarantee complete accuracy, please confirm with the original page text.
English Translation (preserving Jain terms): The study of the Shri Samavasharan reveals that the ignorant, although they consider themselves skilled, are partially untruthful, immersed in doubt and uncertainty, ignorant, and instruct the ignorant students. They speak falsehoods without contemplating the true reality. Commentary: Thus, the author first generally criticizes the proponents of action, inaction, and ignorance, and then proceeds to present their viewpoint in order to refute it. He says that those who are ignorant, i.e., the Ajnanikās, are completely incoherent in their statements. Therefore, he first introduces them as those in whom there is ignorance, i.e., the Ajnanikās or the ignorant ones, who act out of ignorance. These Ajnanikās, although claiming to be skilled, are 'Asamstutas', i.e., incoherent, as they consider ignorance as the highest good. Due to this incoherence, they are 'Vichikitsachittaviplutih', i.e., afflicted by the disturbance of doubt and uncertainty in their minds. The Jnanis (the wise) contradict each other, as some say the self is all-pervasive, while others say it is not all-pervasive; some say it is the size of a thumb, while others say it is as small as a mustard seed; some say it is material, others say it is immaterial and situated in the heart. Thus, there is no unanimity among them, and there is no one who can be considered the supreme knower whose words can be taken as authoritative, as it is said that the omniscient one cannot know the omniscient. Therefore, true knowledge alone is the highest good, as even if an ignorant person were to strike his head with his foot, he would not incur such faults as one afflicted by the disturbance of the mind. Thus, these proponents of ignorance are incoherent and have not crossed the ocean of doubt and uncertainty. These Ajnanikās are 'Akovidah', i.e., unskilled, lacking in true understanding. What they have said, that the Jnanis contradict each other and are not speaking the truth, is not correct. The proponents of the acceptance of the scriptures revealed by the omniscient do not contradict each other, as their acceptance of the omniscient's teachings precludes any mutual contradiction, since the omniscience of the omniscient cannot be refuted.
Page Text
________________ श्री समवसरणाध्ययनं छाया - आज्ञानिकास्ते कुशला अपि सन्तोऽसंस्तुता: नो विचिकित्सातीर्णाः । __ अकोविदा आहुरकोविदेभ्योऽननुविचिन्त्य तु मृषा वदन्ति ॥ अनुवाद - अज्ञानवादी यद्यपि अपने को कुशल-योग्य मानते हैं किन्तु वे अंशतः मिथ्याभाषी हैं, विचिकित्सा-संशय में निमग्न हैं, भ्रांत-अकोविद, अज्ञानी हैं तथा अज्ञानी शिष्यों को उपदेश करते हैं । वे सत्य तत्त्व का अनुचिन्तन न कर मिथ्या भाषण करते हैं। टीका - तदेवं क्रियाऽक्रियावैनषिकाज्ञानवादिनः सामान्येन प्रदाधुना तदूषणार्थ-तन्मतोपन्यासं पश्चा नुपूर्व्यप्यस्तीत्यत:-पश्चानुपूव्यां कर्तुमाह, यदिवैतेसामज्ञानिका एव सर्वापलापितयाऽत्यन्तमसंबद्धा-अतस्तानेवादावाहअज्ञानं विद्यतेयेषामज्ञानेन वा चरन्तीत्यज्ञानिकाः आज्ञानिका वा तावत्प्रदर्श्यन्ते, ते चाज्ञानिकाः किल वयं कुशला इत्येवंवादिनोऽपि सन्तः 'असंस्तुता' अज्ञानमेव श्रेय इत्येवंवादितया असंबद्धाः, असंस्तुतत्वादेव विचिकित्साचित्तविप्लुतिश्चित्तभ्रान्तिः संशीतिस्तां न तीर्णानाति-क्रान्ताः, तथाहि ते ऊचुः-य एते ज्ञानिनस्ते परस्परविरुद्धवादितया न यथार्थवादिनो भवन्ति, तथाहिएके सर्वगतमात्मानं वदन्ति तथाऽन्ये असर्वगतम् अपरे अंगुष्ठपर्वमानं केचन श्यामाकतण्डुलमात्रमन्ये मूर्तममूर्तं हृदयमध्यवर्तिनं ललाटव्यवस्थितनित्याद्यात्मपदार्थ एव सर्वपदार्थपुरः सरे तेषां नैकवाक्यता, न चातिशयज्ञानी कश्चिदस्ति यद्वाक्यं प्रमाणीक्रियेत्, न चासौ विद्यमानोऽप्युपलक्ष्यतेऽग्दिर्शिना, 'नासर्वज्ञः सर्वज्ञं जानाती' ति वचनात, तथा चोक्तम् "सर्वज्ञोऽसाविति ह्योतत्तत्कालेऽपि बुभुत्सुभिः । तज्ज्ञानज्ञेयविज्ञानशून्यैर्विज्ञायते कथम ? ॥१॥" न च तस्य सम्यक् तदुपायपरिज्ञानाभावात्संभवः, संभवाभावश्चेतरेतराश्रयत्वात्, तथाहि-न विशिष्टपरिज्ञानमृते तदवाप्त्युपायपरिज्ञानमुपायमन्तरेण च नोपेयस्य विशिष्ट परिज्ञानस्यावाप्तिरिति, न च ज्ञानं ज्ञेयस्य स्वरूपं परिच्छेत्तुमलं, तथाहि-यत्किमप्युपलभ्यते तस्यार्वाग्मध्यपरभागैर्भाव्यं, तत्रार्बाग्भागस्यैवोपवब्धिर्नेतरयोः, तेनैव व्यवहितत्वात्, अर्वाग्भागस्यापि भागत्रयकल्पनात्तत्सर्वारातीयभाग परिकल्पनया परमाणु पर्यवसानता, परमाणोश्च स्वभावविप्रक ष्टत्वादग्दर्शनिनां नोपलब्धिरिति, तदेवं सर्वज्ञस्याभावादसर्वज्ञस्य च यथावस्थितवस्तुस्वरूपा-पिरिच्छेदात्सर्ववादिनां च परस्परविरोधेन पदार्थस्वरूपाभ्युपगमात् यथोत्तरपरिज्ञानिनां प्रमादवतां बहुतरदोषसंभवाद ज्ञानमेव श्रेयः; तथाहियद्यज्ञानवान् कथञ्चित्पादेन शिरसि हन्यात् तथापि चित्तशुद्धर्न तथाविध दोषानुषङ्गी स्यादित्येवमज्ञानिन एवंवादिनः सन्तोऽसंबद्धाः, न चैवंविधां चित्तविप्लुतिं वितीर्णा इति । तत्रैवंवादिनस्ते अज्ञानिका 'अकोविदा' अनिपुणाः सम्यकपरिज्ञानविकला इत्यवगन्तव्याः, तथाहियत्तैरभिहितं 'ज्ञानवादिनः परस्पर विरुद्धार्थवादितया न यथार्थवादिन' इति, तद्भवत्वसर्वज्ञप्रणीतागमाभ्युपगमवादि नामयथार्थ वादित्वं, न चाभ्युपगमवादा एव बाधायै प्रकल्प्यन्ते, सर्वज्ञप्रणीतागमाभ्युपगमवादिनां तु न कचित्परस्परतो विरोधः, सर्वज्ञत्वान्यथानुपपत्तेरिति तथाहि-प्रक्षीणाशेषावरणतया रागद्वेषमोहानानृतकारणानामभावान्न तद्वाक्यमयथार्थमित्येवं तत्प्रणीतागमवतां न विरोधवादित्वमिति। ननु च स्यादेतद् यदि सर्वज्ञः कश्चित्स्यात, न चासौ संभवतीत्युक्तं प्राक्, सत्यमुक्तमयुक्तं तूक्तं, तथाहि-यत्तावदुक्तं 'न चासौ विद्यमानोऽप्युपलक्ष्यतेऽग्दिर्शिनेति' तयुक्तं, यतो यद्यपि परचेतोवृत्तीनां दुरन्वयत्वात्सरागा वीतरागा इव चेष्टन्ते वीतरागाः सरागा इवेत्यतः प्रत्यक्षणानुपलब्धिः, तथापि संभवानुमानस्य सद्भावात्तद्वाधकप्रमाणाभावाच्च तदस्तित्वमनिवार्य, संभवानुमानं त्विदं-व्याकरणादिना शास्त्राभ्यासेन संस्क्रियमाणायाः प्रज्ञाया ज्ञानातिशयो ज्ञेयावगमं प्रत्युपलब्धः, तदत्र कश्चित्तथाभूताभ्यास वशात्सर्वज्ञोऽपि स्यादिति, न च तदभाव साधकं प्रमाणमस्ति, तथाहिन तावदग्दिर्शिप्रत्यक्षेण सर्वज्ञाभावः साधयितुं शक्यः, तस्या हि तज्ज्ञानज्ञेयविज्ञान शून्यत्वाद, अशून्यत्वाभ्युपगमे च सर्वज्ञत्वापत्तिरिति। नाप्यनुमानेन, तदव्यभिचारिलिङ्गाभावादिति । नाप्युपमानेन सर्वज्ञाभावः साध्यते, तस्य 495
SR No.032440
Book TitleSutrakritang Sutra
Original Sutra AuthorN/A
AuthorSudarshanlal Acharya, Priyadarshan Muni, Chhaganlal Shastri
PublisherShwetambar Sthanakvasi Jain Swadhyayi Sangh
Publication Year1999
Total Pages658
LanguageHindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy