________________
टिप्पण (Notes & References)
323 तए णं अहं गोयमा! गोसालं मंखलिपुत्तं एवं वयासी-तुमं णं गोसाला! तदा ममं एवमाइक्खमाणस्स जाव परूवेमाणस्स एयमटुं नो सद्दहसि, नो पत्तियसि, नो रोएसि ...ते य सत्त तिलपुष्फजीवा उद्दाइत्ता-उद्दाइत्ता तस्स चेव तिलथंभगस्स एगाए तिलसंगलियाए सत्त तिला पच्चायाया। तं एस णं गोसाला! से तिलथंभए निप्फन्ने, नो अनिप्फन्नमेव । ते य सत्त तिलपुष्फजीवा उद्दाइत्ता-उद्दाइत्ता एयस्स चेव तिलथंभयस्स एगाए तिलसंगलियाए सत्त तिला पच्चायाया। एवं खलु गोसाला! वणस्सइकाइया पउट्टपरिहारं परिहरंति।।73 तए णं से गोसाले मंखलिपुत्ते ममं एवमाइक्खमाणस्स जाव परूवेमाणस्स एयमटुं नो सद्दहइ, नो पत्तियइ, नो रोएइ, एयमटुं असद्दहमाणे अपत्तियमाणे अरोएमाणे जेणेव से तिलथंभए तेणेव उवागच्छइ, उवागच्छित्ता ताओ तिलथंभयाओ तं तिलसंगलियं खुडुइ, खुड्डित्ता करयलंसि सत्त तिले पप्फोडेइ ।।74 तए णं तस्स गोसालस्स मंखलिपुत्तस्स ते सत्त तिले गणमाणस्स अयमेयारूवे अज्झत्थिए चिंतिए पत्थिए मणोगए संकप्पे समुप्पजित्था-एवं खलु सव्वजीवा वि
पउट्टपरिहारं परिहरंति-‘एस णं गोयमा! गोसालस्स मंखलिपुत्तस्स पउद्दे'... ।।75 450. श्वेताश्वतरोपनिषद्, 1.2
कालः स्वभावो नियतिर्यदृच्छा भूतानि योनिः पुरुष इति चिन्त्या।
संयोगा एषां न वात्मभावादात्माप्यनीशः सुखदुःखहेतोः।। 451. श्वेताश्वतरोपनिषद्, 1.2 का शांकरभाष्य
नियतिरविषमपुण्यपापलक्षणं कर्म तद्वा कारणम्। 452. ईशाद्यष्टोत्तरशतोपनिषद्, पृ. 375 पर उद्धृत
नियतिं न विमुचन्ति महान्तो भास्करा इव (महोपनिषद्)
नियतिसहिताः श्रृंगारादयो नव रसाः (भावोपनिषद्) 453. हरिवंशपुराण, प्रथम खण्ड, संस्कृति संस्थान, बरेली, पृ. 256-257, 254
नैराश्येन कृतो यत्नः स्वजने प्रहृतं मया।
दैवं पुरुषकारेण न चातिक्रान्तवानहम्।। 454. वाल्मीकि रामायण, किष्किन्धा काण्ड, 25.4
नियतिः कारणं लोके, नियतिः कर्मसाधनम्। नियतिः सर्वभूतानां नियोगेष्विह कारणम् ।। वाल्मीकि रामायण, 6.113.25 एवं 1.58.22 नैवार्थेन न कामेन विक्रमेण न चाज्ञया। शक्या दैवगतिर्लोके निवर्तयितुमुद्यता।। दैवमेव परं मन्ये पौरुषं तु निरर्थकम्। दैवेनाक्रम्यते सर्व दैवं हि परमां गतिः।।
455.