________________
304
चतुर्थ अध्याय के मूल सन्दर्भ
349. बृहदारण्यकोपनिषद्, 4.4.19 तथा कठोपनिषद्, 4. 11
मनसैवानुद्रष्टव्यं नेह नानास्ति किञ्चन । मृत्योः स मृत्युमाप्नोति य इह नानेव पश्यति। 350. माध्यमिकवृत्ति, पृ. 10
प्रतीत्यशब्दो ल्यबन्तः प्राप्तावपेक्षायां वर्तते । पदि प्रादुर्भावे इसिमुत्पादशब्दः प्रादुर्भावेऽर्थे वर्तते । ततश्च हेतुप्रत्ययसापेक्षो भावानुमुत्पादः प्रतीत्यसमुत्पादार्थः । 351. माध्यमिकवृत्ति, पृ. 10
अस्मिन् सति इदं भवति, अस्योत्पादादयमुत्पद्यते इति इदंप्रत्ययार्थः प्रतीत्यसमुत्पादार्थः । 352. तत्त्वसंग्रह कारिका 388 ।
उत्पादनान्तरास्थायि स्वरूपं यच्च वस्तुनः । तदुच्यते क्षणः सोस्ति यस्य तत्क्षणिकं मतम् ।
353. छान्दोग्योपनिषद्, 2.23.1
त्रयो धर्मस्कन्धाः, यज्ञः, अध्ययनं, दानम् ।
जैन आगम ग्रन्थों में पञ्चमतवाद
354 I. सूत्रकृतांग, I.1.1.17
पंच खंधे वयंतेगे बाला उ खणजोइणो । अण्णो अणण्णो णेवाहु हेउयं च अहेउयं । ।
1
II. प्रश्नव्याकरण, I. 2.4
पंच य खंधे भंगति केई ।
355. सूत्रकृतांगवृत्ति, पृ. 17
केचन वादिनो बौद्धाः पंच स्कन्धात् वदन्ति,
356. सूत्रकृतांग, I. 11.25, II.6.28
तमेव अविजाणंता अबुद्धा बुद्धवादिणो । बुद्धा मो त्ति य मण्णंता अंतए ते समाहिए ।। बुद्धाणं तं कप्प पारणाए ।
357-I. दीघनिकाय, X. 3. 20,
पञ्चक्खन्धो-रूपक्खन्धो वेदनाक्खन्धो, सञ्ञाक्खन्धो संखारखन्धो, विञ्ञाणक्खन्धो । II. अंगुत्तरनिकाय, IV. 9. 7.4, पृ. 110 ( बौ. भा. वा. प्र . )
...पञ्चिमे, भिक्खवे, उपादानक्खधा । कतमे पञ्च ? रूपुपादानक्खंधो, वेदनुपादानक्खंधो, सञ्जुपादानक्खंधो, संखारुपादानक्खंधो, विञ्ञाणुपादानक्खंधो। इमे खो, भिक्खवे, पञ्चुपादानक्खंधा ।
III. विसुद्धिमग्गखंधनिस, III. 14.18-20, 28 ( बौ. भा. वा. प्र . )
... पञ्चखंधा - रूपक्खंधो, वेदनाक्खंधो, सञ्ञाक्खंधो, संसारक्खंधो, विञ्ञाणक्खंधो ति ।18