________________
300
जैन आगम ग्रन्थों में पञ्चमतवाद 328-I श्वेताश्वतरोपनिषद् 6.12
तमात्मस्थं येऽनुपश्यन्ति धीरास्तेषां सुखं शाश्वतं नेतरेषाम्। II. छान्दोग्योपनिषद्, 7.25.2
अथातः आत्मादेशः आत्मैवाधस्तात्, आत्मोपरिष्टात्, आत्मा पश्चात्, आत्मा पुरस्तात्, आत्मा दक्षिणतः, आत्मोत्तरतः आत्मैवेदं सर्वमिति। स वा एष एवं पश्यन् एवं मन्वान एवं विजानन्नात्मरतिरात्मक्रीड आत्ममिथुन आत्मानन्दः स स्वराङ्भवति
तस्य सर्वेषु लोकेषु कामचारो भवति। III. बृहदारण्यकोपनिषद्, 2.4.5
न वा अरे सर्वस्य कामाय सर्व प्रियं भवति आत्मनस्तु कामाय सर्वं प्रियं भवति। आत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यो मैत्रेय्यात्मनो वा अरे
दर्शनेन श्रवणेन मत्या विज्ञानेनेदं सर्वं विदितम्। 329. बृहदारण्यकोपनिषद्, 2.5.19
अयमात्मा ब्रह्म ...। 330. आचारांगसूत्र, I.5.5.101
तुमंसि नाम सच्चेव जं 'हंतव्वं' ति मन्नसि, तुमंसि नाम सच्चे जं 'अज्जावेयव्वं' ति मन्नसि, तुमंसि नाम सच्चेव जं 'परितावेयव्यं' ति मन्नसि, तुमंसि नाम सच्चेव
जं 'परिघेतव्वं' ति मन्नसि, तुमंसि नाम सच्चेव जं 'उद्दवेयव्वं' ति मन्नसि। 331. सूत्रकृतांग, I.1.1.9
जहा य पुढवीथूभे एगे णाणा हि दीसइ। एवं भो! कसिणे लोए विण्णू णाणा हि
दीसए।। 332. सूत्रकृतांगनियुक्ति, पृ. 25
...एकप्पऐ... 333. सूत्रकृतांगवृत्ति, पृ. 13
पुरुषं एवेदं सर्व .... इत्यात्माद्वैतवादः। 334. सूत्रकृतांगचूर्णि, पृ. 25
स एक एव स्तूपो नानात्वेन दृश्यते। तद्यथा-निम्नोन्नत सरित समुद्रोपल-शर्करासिता-गुहा-समुद्रोपल-शर्करा-सिता-गुहा-दरिप्रभृतिभिर्विशेषैर्विशिष्टोऽपि पृथिवी त्वेन (न] व्यतिरिक्तो दृश्यते, अथवा य एको मृत्पिण्डश्चक्रारोपितः शिबक-स्तूपच्छन्न मूल घटादिभिर्विशेषैरूत्पद्यते। एक एव हि भूतात्मा भूते भूते व्यवस्थितः । एकधा बहुधा चैव दृश्यते जलचन्द्रवत् ।। (ब्रह्मबिन्दु उपनिषद् 12)