________________
टिप्पण (Notes & References)
साधुसम्मता बहुजनस्स सय्यथिदं - पूरणो कस्सपे मक्खलि गोसालो, अजितो केसकम्बलो पकुधो कच्चायनो, सञ्जयो बेलट्टपुत्तो, निगण्ठो नाटपुत्तो..... 319. ऋग्वेद, 1.164.46
एकं सद् विप्रा बहुधा वदन्ति ।
320. मुण्डकोपनिषद् 3.2.6, तथा कैवल्योपनिषद्, 1.4 वेदान्तविज्ञानसुनिश्चितार्थाः सन्यासयोगाद्यतयः शुद्धसत्त्वाः । ते ब्रह्मलोकेषु परान्तकाले परामृताः परिमुच्यन्ति सर्वे ।
321. श्वेताश्वतरोपनिषद्, 6. 22
वेदान्ते परमं गुह्यं पुराकल्पे प्रचोदितम् । नाप्रशान्ताय दातव्यं नापुत्रायाशिष्याय वा पुनः ।
322. तैत्तिरीयोपनिषद्, 2.7
असद्वा इदमग्र आसीत् । ततो वै सदजायत ।
323. बृहदारण्यकोपनिषद, 1.2.1
नैवेह किंचनाग्र आसीन्मृत्युनैवेदमावृतमासीत् ।
299
324. छान्दोग्योपनिषद्, 3. 19.1
आदित्यौ ब्रह्मेत्यादेशस्तस्योपव्याख्यानमसदेवेदमग्र आसीत् । तत्सदासीत्तत्समभवत्तदाण्डं निरवर्तत सत्संवत्सरस्य मात्रामशयत तन्निरभिद्यत ते आण्डकपाले रजतं च सुवर्ण चाभवताम् ।
325. छान्दोग्योपनिषद्, 6.2.1-3
सदेव सोम्येदमग्र आसीदेकमेवाद्वितीयम् । तद्धैक आहुरसदेवेदमग्र आसीदेकमेवाद्वितीयम्। तस्मादसतः सज्जायत । कुतस्तु खलु सोम्य एवं स्यादिति होवाच कथमसतः सज्जायेतेति । सत्त्वेव सोम्येदमग्र आसीत् एकमेवाद्वितीयम् तदैक्ष बहु स्यां प्रजायेयेति ।
326-I. बृहदारण्यकोपनिषद्, 5.5.1
आप एवेदमग्र आसुरता आपः सत्यमसृजन्त ।
II. छान्दोग्योपनिषद्, 1.9.1, 4.3.1
अस्य लोकस्य का गतिरित्याकाश ... सर्वाणि ह वा इमानि भूतान्याकाशादेव... । 1.9.1 वायुर्वाव संवर्गो ...यदा वा अग्निरूद्वायति ... वायुमेवाप्येति । ।4.3.1
327-1. छान्दोग्योपनिषद्, 1.11.5, 4.3.3
प्राण इति होवाच सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति प्राणमभ्युज्जि - हते ।1.11.5
.... प्राणो वाव संवर्गः स यदा स्वपिति प्राणमेव वागप्येति प्राणं चक्षुः प्राणं श्रोत्रं प्राणं मनः प्राणो ह्यवैतान्सर्वान्संवृङ्क्त इति ।। 4.3.3