________________
296
300. भगवती, 7.8.158
से नूणं भंते! हथिस्स य कुंथुस्स य समे चेव जीवे ? हंता गोयमा ! हत्थस्सय कुंथुस्स य समे चेव जीवे ।
भंते! हत्थीओ कुंयूं अप्पकम्मतराए चेव अप्पकिरियतराए चेव अप्पासवतराए चेव एवं अप्पाहारतराए चेव अप्पनीहारतराए चेव अप्पुस्सासतराए चेव अप्पनीसासतराए चेव अप्पिड्डितराए चेव अप्पमहतराए चेव अप्पज्जुइतराए चेव ? कुंथूओ हत्थी महाकम्मतराए चेव महाकिरियतराए चेव महासवतराए चेव महाहारतराए चेव महानीहारतराए चेव महाउस्सासतराए चेव महानीसासतराए चेव महिड्डितराए चेव महामहतराए चेव महज्जुइतराए चेव ?
हंता गोया ! हत्थीओ कुंयूं अप्पकम्मतराए चेव कुंथूओ वा हत्थी महाकम्मतराए चेव, हत्थीओ कूंथू अप्पकिरियतराए चेव कुंथूओ वा हत्थी महाकिरियतराए चेव, हत्थीओ कुंथू अप्पसवतराए चेव कुंयूंओ वा हत्थी महासवतराए चेव, एवं आहार-नीहार-उस्सास-नीसास इड्डिमहज्जुइएहिं हत्थीओ कुंयूं अप्पतराए चेव कुंथूओ वाहत्थी महातराए चेव । -
301. भगवती, 7.8.159
जैन आगम ग्रन्थों में पञ्चमतवाद
सेकेणट्ठेणं भंते! एवं वुच्चइ - हत्थिस्स य कुंथुस्स य समे चेव जीवे ?
गोयमा ! से जहानामए कूडागारसाला सिया - दुहओ लित्ता गुत्ता गुत्तदुवारा निवाया निवाय गंभीरा । अह णं केइ पुरिसे जोई व दीवं व गहाय तं कूडागारसालं अंतो- अंतो अणुपविसइ, तीसे कूडागारसालाए सव्वतो समंता घण-निचिय - निरन्तर निच्छिाई दुवारवयणाइं पिहेति, तीसे कूडागारसालाए बहुमज्झदेसभाए तं पईवं पलीवेज्जा । तणं से पईवे तं कूडागारसालं अंतो- अंतो ओभासइ उज्जोवेइ तवति पभासेइ, नो चेव णं बाहिं ।
अहणं से पुरिसे तं पईवं इड्डरएणं पिज्जा तए' पईवे तं इडुरयं अंतो- अंतो ओभासेइ उज्जोवेइ तवति पभासेइ, नो चेव णं इड्डरगस्स बाहिं, नो चेव णं कूडागारसालं, नो चेव णं कूडागारसालाए बाहिं ।
एवं - गोकिलिंजेणं पच्छियापिडएणं गंडमाणियाए आढएणं अद्धाढएणं पत्थएणं अद्धपत्थएणं कुलवेणं अद्धकुलवेण चउब्भाइयाए अट्ठभाइयाए सोलसियाए बत्तीसियाए चउसट्टियाए ।
302. भगवती, 7.8.159
अह णं पुरिसे तुं पईवं दीवचंपणं पिज्जा । तए णं से पदीवे दीपचंपगस्स अंतो- अंतो ओभासति उज्जोवेइ तवति पभासेइ, नो चेव णं दीवचंपगस्स बाहिं, नो चेव णं चउसट्ठियाए बाहिं, नो चेव णं कूडागारसालं, नो चेव णं कूडागारसालाए बाहिं ।