________________
280
जैन आगम ग्रन्थों में पञ्चमतवाद जम्हा सा अज्जिया ममं आगंतुं णो एवं वयासी, तम्हा सुपइट्ठिया मे पइण्णा जहा-तज्जीवो तं सरीरं, नो अण्णो जीवो अण्णं सरीरं।।752 तए णं केसी कुमार-समणे पएसिं रायं एवं वयासी-जति णं तुमं पएसी! पहायं कयबलिकम्मं कयकोउयमंगलपायच्छित्तं उल्लापडगं भिंगारकडच्छयहत्थगयं देवकुलमणुपविसमाणं केइ पुरिसे वच्चघरंसि ठिच्चा एवं वदेज्जा-एह ताव सामी! इह मुहत्तगं आसयह वा, चिट्ठह वा, निसीयह वा तुयट्टह वा। तस्स णं तुम पएसी! पुरिसस्स खणमवि एयमटुं पडिसुणिज्जासि? णो तिणढे समढे। कम्हा णं? भंते! असुई असुइ सामंतो। एवामेव पएसी! तव वि अज्जिया होत्था, इहेव सेयवियाए णयरीए धम्मिया जाव विहरति, सा णं अम्हं वत्तव्वाए सुबहुं .... उववन्ना, तीसे णं अज्जियाए तुम णत्तुए होत्था इट्टे ... पासणयाए? सा णं इच्छइ माणुसं लोगं हव्वमागच्छित्तए, णो चेव णं संचाएइ हव्यमागच्छित्तए। चउहि ठाणेहिं पएसी! अहुणोववण्णए देवे देवलोएसु इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तए णो चेव णं संचाएइ हव्वमागच्छित्तए। ....1. अहुणोववण्णे देवे देवलोएसु दिव्वेहिं कामभोगेहिं मुच्छिए-गिद्धे-गढिएअज्झोववण्णे, से णं माणुसे भोगे नो आढाति, नो परिजाणाति, से णं इच्छेज्ज माणुसं लोगं हव्वमागच्छित्तए, नो चेव णं संचाएति। 2. अहुणोववण्ण देवे देवलोएसु दिव्वेहिं कामभोगेहिं मुच्छिए गिद्धे-गढिए-अज्झोववण्णे, तस्स णं माणुस्से पेम्मे वोच्छिण्णए भवति, दिव्वे पम्मे संकते भवति, से णं इच्छेज्जा माणुसं लोगं हव्वमागच्छित्तए, णो चेव णं संचाएइ। 3. अहुणोववण्णे देवे देवलोएसु दिव्वेहिं कामभोगेहिं मुच्छिए जाव अज्झोववण्णे, तस्स णं एवं भवइ-इयाणिं गच्छं मुहुत्ते गच्छं जाव इह अप्पाउया णरा कालधम्मणा संजुत्ता भवंति, से णं इच्छेज्जा माणुस्सं लोगं हव्वमागच्छित्तए, णो चेव णं संचाएइ। 4. अहुणोववण्णे देवे देवलोएसु दिव्वेहिं ... अज्झोववण्णे, तस्स माणुस्सए उराले दुग्गंधे पडिकूले पडिलोमे भवइ, उड्ढं पि य णं चत्तारि पंच जोअणसए असुभे माणुस्सए गंधे अभिसमागच्छति। से णं इच्छेज्जा माणुस्सं लोगं हव्वमागच्छित्तए, णो चेव णं संचाएइ हव्वमागच्छित्तए। इच्चेएहिं चउहि ठाणेहिं पएसिं! अहुणोववण्णे देवे देवलोएसु इच्छेज्ज माणुसं लोगं हव्वमागच्छित्तए, णो चेव णं संचाएइ हव्वमागच्छित्तए। तं सद्दहाहि णं तुमं पएसी! जहा-अण्णो जीवो अण्णं सरीरं, नो तज्जीवो तं सरीरं ।753 .... अत्थि णं भंते! एस पण्णओ उवमा, इमेणं पुण कारणेणं णो उवागच्छति-एवं खलु भंते! अहं अण्णया कयाइ बाहिरियाए उवट्ठाणसालाए अणेगगणणायक... संधिवालेहिं सद्धिं संपरिवुडे विहरामि। तए णं मम णगरगुत्तिया ससक्खं सहोढ़ सलोइं सगेवेज्ज अवरडगबंधणबद्धं चोरं उवणेति।