________________
263
टिप्पण (Notes & References)
मिथिला च विदेहानं, चम्पा अंगेसु मापिता। वाराणसी च कासीनं, एते गोविन्द
मापिता ति।। 138. पाणिनी अष्टाध्यायी, 3.3.86
संघोद्घौ गणप्रशंसयोः 139. जम्बूद्वीपप्रज्ञप्ति, 2.63-64
णाभिस्स णं कुलगरस्स मरुदेवाए भारियाए कुच्छिसि, एत्थ णं उसहे णामं अरहाकोसलिए पढमराया पढमजिणे पढमकेवलि पढमतित्थकरे पढमधम्मवरचक्कवट्टी समुप्पज्जित्था।। ...उसभे अरहा ...महारायवासमज्झावसमाणे लेहाइयाओ गणियप्पहाणाओ सउणरुयपज्जवसाणाओ बावत्तरिं कलाओ, चोसढिं महिलागुणे सिप्पसयं च कम्माणं
तिण्णि वि पयाहियाए उवदिसइ...।। 140. विनयपिटक, महावग्ग, VI.35.8,
राजा मुखं मनुस्सानं 141. अर्थशास्त्र, 1.13.16
तस्मात्स्वधर्मं भूतानां राजा न व्यभिचारयेत्। 142. औपपातिक, 14
तत्थ णं चंपाए णयरीए कूणिए णामं राया परिवसइ-महयाहिमवंत-महंतमलय-मंदरमहिंदसारे, अच्चंतविसुद्ध-दीहराय-कुल-वंस-सुप्पसूए, णिरंतरं रायलक्खणविराइयंगमंगे, बहुजण-बहुमाण-पूइए सव्वगुणसमिद्धे खत्तिए मुइए मुद्धाहिसित्ते माउ-पिउ-सुजाए दयपत्ते सीमंकरे सीमंधरे खेमंकरे खेमंधरे मणुस्सिदे जणवयपिया जणवयपाले जणवयपुरोहिए सेउकरे केउकरे णरपवरे पुरिसवरे पुरिससीहे पुरिसवग्घे पुरीसासीविसे पुरिसंवरपुंडरीए पुरिसंवरगंधहत्थी अड्ढे दित्ते वित्ते विच्छिण्ण-विउल- भवण-सयणासणजाण-वाहणाइण्णे बहुधण-बहुजायसवरयए आओग-पओग-संपउत्ते विच्छड्डिय-पउरभत्तपाणे बहुदासी-दास-गो-महिस-गवेलगप्पभूए पडिपुण्ण-जंतकोस- कोट्ठागाराउधागारे बलवं दुब्बलपच्चामित्ते ओहयकंटयं निहयकंटयं मलियकंटयं उद्धियकंटयं अकंटयं ओहयसत्तुं, निहयसत्तुं, मलियसत्तुं, उद्धियसत्तुं निज्जियसत्तुं पराइयसत्तुं ववगयदुब्भिक्खं मारिभय-विप्पमुक्कं खेमं सिवं सुभिक्खं पसंत-डिंब-डमरं रज्जं
पसासेमाणे विहरइ। 143. ज्ञाताधर्मकथा, I.1.88
.......बावत्तरि-कलापंडिए नवंगसुत्तपडिबोहिए अट्ठारसविहिप्पगारदेसीभासाविसारए गीयरई गंधव्वनट्टकुसले हयजोही गयजोही रहजोही बाहुजोही बाहुप्पमद्दी अलंभोगसमत्थे साहसिए वियालचारी जाए यावि होत्था।