________________
262
जैन आगम ग्रन्थों में पञ्चमतवाद
133. नाट्यशास्त्र, 1.117
न तज्ज्ञानं न तच्छिल्पं न सा विद्या न सा कला। नासौ योगो न तत्कर्म नाट्येऽस्मिन्
यन्न दृश्यते।। 134. तुलना, दशकुमारचरित, प्रथम उच्छ्वास, पृ. 46-48
ततः सकललिपिविज्ञानं निखिलदेशीयभाषापाण्डित्यं षडंगसहितवेदसमुदायकोविदत्व काव्यनाटकाख्यान-काख्यायिकेतिहासचित्रकथासहितपुराणगणनैपुण्यं धर्मशब्दज्योतिस्तर्कमीमांसादिसमस्तशास्त्रनिकरचातुर्य, कौटिल्य-कामन्दकीयादिनीतिपटलकौशल वीणाद्यशेषवाद्यदाक्ष्य, संगीतसाहित्यहारित्वं, मणिमंत्रौषधादिमायाप्रपंचचुंचुत्वमातंग तुरंगादिवाहनारोहणपाटवं विविधायुधप्रयोगचणत्वं, चौर्यदुरोदरादिकपटकलाप्रौढत्वं
च तत्त दाचार्येभ्यः सम्यग्लब्ध्वा। 135. भगवती, 15.121
...सोलसण्हं जणवयाणं तं, जहा- 1. अंगाणं 2. वंगाणं 3. मगहाणं 4. मलयाणं 5. मालवगाणं 6. अच्छाणं 7. वच्छाणं 8. कोच्छाणं 9. पाढाणं 10. लाढाणं 11. वज्जीणं 12. मोलीणं 13. कासीणं 14. कोसलाणं 15. अवाहाणं 16. सुभुत्तराणं
घाताए वहाए उच्छादणयाए भासीकरणयाए। 136-I. अंगुत्तरनिकाय, महावग्ग, 10वां उपोसथसुत्त, भाग-1, पृ. 242
...अंगान, मगधानं, कासीन, कोसलानं, वज्जीनं, मल्लानं, चेतीनं, वंगानं कुरूनं,
पंचालानं, मच्छानं, सूरसेनानं, अस्सकानं, अवन्तीन, गंधारानं, कम्बोजानं, ...सोळसिं। II. खुद्दकनिकाय, चुल्लनिद्देसपालि, II.12, पृ. 135
अंगा च मगधा च कलिंगा च कासीया च कोसला च वज्जिया च मल्ला च चेतियम्हा च वंसा च कुरुम्हा च पंचाला च मच्छा च सुरसेना च अस्सका च
अवन्तिया च योना च कम्बोजा च। III. दीघनिकाय, महावग्गपालि, द्वितीय भाग, V.1.273
जनपदेसु परिचारके.....कासिकोसलेसु वज्जिमल्लेसु चेतिवंसेसु कुरुपंचालेसु
मज्झसूरसेनेसु...। IV. ललितविस्तर, पृ. 16 (मि.विद्या.द.प्र.)
सर्वस्मिन् जम्बूद्वीपे षोडशजनपदेषु यानि कानिचिद् उच्चोच्चानि राजकूलानि, तानि
सर्वाणि...। 137. दीघनिकाय, महावग्गपालि, महागोविन्दसुत्त, भाग-2, पृ. 172
दन्तपुरं कलिंगानं, अस्सकानं च पोतनं । माहिस्सति सयं अवन्तीनं, सोवीरानं च रोरुकं।।