________________
249
टिप्पण (Notes & References)
...ते मंडुए...सेलगस्स फासु-एसणिज्जेणं ओसह-भेसज्ज-भत्तपाणेणं तेगिच्छं आउट्टेह ।।114 ...सेलगस्स अहापवत्तेहिं ओसह-भेसज्ज-भत्तपाणेहिं तेगिच्छं आउटेति, मज्जपाणगं च से उवदिसंति।।115
...मज्जपाणएंण य से रोगायंके उवसंते यावि होत्था...116 80. उपासकदशा, 8.20
...सा रेवती गाहावइणी...सुरं च महुं च मेरगं च मज्जं च सीधुं च पसण्णं च
आसाएमाणी ...विहरइ। 81. विपाकश्रुत, I.2.24
...बहूहिं गोमंसेहि य सोल्लेहि य जाव तलिएहि य भज्जिएहि य परिसुक्केहि य
लावणेहि...। 82. विपाकश्रुत, I.8.12
...बहवे मच्छिया य वागुरिया य साउणिया य दिण्णभइभत्तवेयणा कल्लाकल्लिं बहवे सहमच्छा य जाव पडागाइपडागे य, अए य महिसे य, तित्तिरे य मकरे य जीवियाओ ववरोवेंति,...माहिट्ठाणि य आमलरसियाणि य मुद्दियारसियाणि य कविठ्ठरसियाणि य दालिमरसियाणि य मच्छरसियाणि य तालियाणि य भज्जियाणि य सोल्लियाणि य उवक्खडावेति...। उपासकदशा, 8.20, 22 ...सा रेवती गाहावइणी मंसलोलुया मंसमुच्छिया मंसगढिया मंसगिद्धा मंस अज्झोववण्णा बहुविहेहिं मंसेहिं सोल्लेहि य तलिएहि य भज्जिएहि य... 120 मंसलोलुया मंसमुच्छिया मंसगढिया मंसगिद्धा मंसअज्झोववण्णा कोलघरिए पुरिसे सद्दावेइ, सद्दावेत्ता एवं वयासी-तुब्भे दुवाणुप्पिया! ममं कोलहरिएहिंतो वएहिंतो
कल्लाकल्लिं दुवे-दुवे गोणपोयए उद्दवेह, उद्दवेता ममं उवणेह।।22 84. उत्तराध्ययन, 22.14, 16-17
अह सो तत्थ निज्जतो दिस्स पाणे भयदुए। वाडेहिं पंजरेहिं च सन्निरूद्धे सुदुक्खिए।14 कस्स अट्ठा इमे पाणा एए सव्वे सुहेसिणो। वाडेहिं पंजरेहिं च सन्निरूद्धा य अच्छहिं।।16
अह सारही तओ भणइ एए भद्दा उ पाणिणो। तुज्झ विवाहकजमि भोयावेउं बहुजणं। 177 85. सूत्रकृतांग, II.6.37-41 .
थूलं उरब्भं इह मारियाणं उद्दिट्ठभतं च पगप्पएत्ता। त लोणतेल्लेण उवक्खडेत्ता सपिप्पलीयं पगरंति मंसं।।37 तं भुजंमाणा पिसियं पभुयं णो उवलिप्पामो वयं रएणं। इच्चेवमाहसु अणज्जधम्मा अणारिया बाल रसेसु गिद्धा।।38
83