________________
चउवीसत्थव (चतुर्विंशतिस्तव) लोगस्स उज्जोयगरे, धम्मतित्थयरे जिणे । अरहंते कित्तइस्स, चउवीसपि केवली ॥१॥ उसभमजियं च वंदे, संभवमभिनंदणं च सुमइं च । पउमप्पहं सुपासं, जिणं च चंदप्पहं वंदे ॥२॥ सुविहिं च पुष्पदंतं, सीअल सिज्जंस वासुपूज्जं च । विमलमणंतं च जिणं, धम्म संतिं च वंदामि ॥३॥ कुंथु अरं च मल्लिं, वंदे मुणिसुव्वयं नमि जिणं च । वंदामि रिट्ठनेमिं, पासं तह वद्धमाणं च ॥४॥ एवं मए अभिथुआ, विहुयरयमला पहीणजरमरणा । चउवीसंपि जिणवरा, तित्थयरा मे पसीयंतु ॥५॥ कित्तिय मंदिय मए, जे ए लोगस्स उत्तमा सिद्धा । आरोग्ग बोहि लाभं, समाहिवरमुत्तमं किंतु ॥६॥ चंदेसु निम्मलयरा, आइच्चेसु अहियं पयासयरा । सागरवरगंभीरा, सिद्धा सिद्धिं मम दिसंतु ॥७॥