________________
19. तस्य भ्राता वरं न लिखति-उसका भाई अच्छा नहीं लिखता। 20. कः त्वम्-तू कौन है ? 21. सः कः अस्ति-वह कौन है ? 22. सः दूरं तिष्ठति-वह दूर ठहरता है। 23. तव उपानत् कुत्र अस्ति-तेरा जूता कहाँ है ? 24. तस्य भ्राता शीघ्रं न आगमिष्यति-उसका भाई जल्दी नहीं आएगा। 25. एष कः अस्ति-यह कौन है ? 26. तव भ्राता क्व अस्ति-तेरा भाई कहाँ है ? 27. सः किं लिखति-वह क्या लिखता है ?
सरल वाक्य
1. तस्मै कुण्डलिनी देहि। 2. तस्य सुतः दुग्धम् पिबति। 3. तस्य भ्राता गृहं न गच्छति। 4. धनं दत्त्वा फलं गृहाण। 5. मित्राय पत्रं लिख। 6. तस्मै पुष्पं देहि। 7. यदा त्वं स्वपिषि तदा तव भ्राता कुत्र भवति ? 8. सः वनं गत्वा फलं भक्षयति। 9. यदा सः वनं गतः तदा अहं न गतः। 10. सः मां न ताडयति। 11. सः तम् एव किमर्थं ताडयति ? 12. त्वम् तस्य पुस्तकं गृहीत्वा शीघ्रम् अत्र आगच्छ। 13. सः त्वां न जानाति किम् ? 14. तस्य पुत्रः पुस्तकं चोरयति। 15. कः तुभ्यम् अद्य भोजनं दास्यति ?
पाठ 27
शब्द
अटति-वह घूमता है। अटसि-तू घूमता है। अटामि-घूमता हूँ।
अटित्वा-घूमकर। अटितुम्-घूमने के लिए। अटिष्यति-(वह) घूमेगा। अटिष्यसि-तू घूमेगा। अटिष्यामि-घूमूंगा। पक्वम्-पका हुआ। पठितम्-पढ़ा हुआ।
वाक्य 1. कृष्णचन्द्रः नित्यं ग्रामाद् ग्रामम् अटति-कृष्णचन्द्र नित्य (एक) गाँव से (दूसरे) ___ गाँव घूमता है।