________________
202
'दा' धातु का द्वित्व होकर 'दादा' बनता है, और प्रत्यय लगने के समय पहले अक्षर का दीर्घस्वर हस्व होकर 'ददा + ति ' ददाति' ऐसा रूप बनता है। द्विवचन और बहुवचन के प्रत्यय लगने से पूर्व अन्त्य आकार का लोप होता है । जैसा - दा; दादा, ददा+मः = दद्+मः=दद्मः ।
परस्मैपद । भूतकाल
अदत्ताम्
अदत्तम्
अददाम्
अदव
अदद्म
इसके भविष्यकाल के रूप सुगम हैं। दास्यति । दास्यते । इसके आत्मनेपद के रूप निम्न प्रकार होते हैं
अददात्
अददाः
दत्ते
दत्से
द
आत्मनेपद । वर्तमान काल
ददा
दाथे
अददुः
अदत्त
ददते
दवे
दहे
दहे
आत्मनेपद । भूतकाल
अदत्त
अददाताम्
अदत्थाः
अददाथाम्
अदि
अदद्वहि
धा ( धारणपोषणयोः) = धारण और पोषण करना
परस्मैपद
अददत
अदध्वम्
अहि
वर्तमान- दधाति, धत्तः, दधति । दधासि धत्यः, धत्य । दधामि, दध्वः दध्मः । भविष्य - धास्यति । धास्यसि । धास्यामि ।
भूत - अदधात्, अधत्ताम्, अदधुः । अदधाः, अधत्तम्, अधत्त । अदधाम्, अदध्व, अदध्म ।
आत्मनेपद
वर्तमान- धत्ते, दधाते, दधते । दत्से, दधाथे, दध्वे । दधे, दध्वहे, दध्महे । भविष्य-धास्यते । धास्यसे । धास्ये ।
भूत-अधत्त, अदधाताम्, अदधत। अधत्थाः, अदधाथाम, अधदध्वम् । अदधि, अदध्वहि, अदध्महि ।