________________
प्रेरणा करना - सुवति । सुविष्यति । असुवत् ।
11. सु (प्रेरणे) 12. स्रज् (विसर्गे) छोड़ना, बनाना - सृजति । स्रक्षयति । असृजत् । 13. स्पृश् (संस्पर्शने) = स्पर्श करना - स्पृशति । स्प्रक्ष्यति, स्पर्श्यति । अस्पृशत् । 14. स्फुटू (विकसने ) = विकास होना - स्फुटति । स्फुटिष्यति । अस्फुटत् । 15. स्फुर (स्फुरणे) = फुर्ती होना - स्फुरति । स्फुरिष्यति । अस्फुरत् ।
वाक्य
=
=
पुत्रः मातापितरौ मृडति । बालकौ लिखतः । सभासदः सभागृहं विशन्ति । सच्छुरिकया लेखनीं वृश्चति। ते तत्र सत्स्यन्ति । ईश्वरो विश्वं जगत्सृजति । त्वं मां किमर्थं स्पृशसि । मम नयनं स्फुरति ।
छुरिका - छुरी, चाकू ।
सभासदः - सभा का सदस्य ।
उक्त धातुओं के इस प्रकार वाक्य बनाकर पाठक अपनी वक्तृता में उनका उपयोग कर सकते हैं। पत्र-व्यवहार में तथा लेख में भी इस प्रकार धातुओं का उपयोग किया जा सकता है। अब षष्ठ गण आत्मनेपद के धातु के रूप देते हैं 1
षष्ठ गण आत्मनेपद धातु
1. कू (शब्दे)
=
बोलना - कुवते । कुविष्यते । अकुवत ।
2. जुष् (प्रीतिसेवनयोः) = खुश होना, सेवन करना - जुषते, जोषिष्यते, अजुषत । 3. आदृ (आदरे) : = आदर करना - आद्रियते । आदरिष्यते । आद्रियत । 4. धृ ( अवस्थाने) = रहना - ध्रियते । धरिष्यते । आध्रियत ।
5. व्यापृ (व्यापारे) = व्यवहार करना - व्याप्रियते । व्यापरिष्यते । व्याप्रियत ।
6. मृ (प्राणत्यागे) = मरना - म्रियते । मरिष्यति । अम्रियत। (यह धातु भविष्यकाल में परस्मैपदी होता है ।)
7. उद्विज् (भयचलनयोः) = डरना, कांपना- उद्विजते । उद्विजिष्यते । उद्विजत । 8. लज् ( ब्रीडने) लज्जित होना - लज्जते । लज्जिष्यते । अलज्जत ।
वाक्य
त्वं तं किं न आद्रियसे । स तान् आदरिष्यते । तौ तान् जुषेते । अहं न व्याप्रिये । तौ श्वः व्यापरिष्यते किम् । स रुग्णो नैव मरिष्यति । तौ अम्रियेताम् । स किमर्थमुद्विजते । त्वं न लज्जसे ।
=
191