________________
166
9. तौ स्मरतः ।
10. स किमर्थं हसति ? 11. चौरो धनं हरति ।
1
विष्णुशर्मा अभणत् । विष्णुशर्मा बलीवर्दं तत्राऽनयत् । वृक्षे पक्षिणोऽकूजन् । अकूजन् पक्षिणस्तत्र । स बालः किमर्थं क्रन्दति । बालाः अक्रीडन् । सर्वे विद्यार्थिनोऽवधनगराद्वहिः अक्रीडन् । अहं तदन्नं नाऽखादम् । अहं नाभक्षम् कस्तत्र खेलति । सोऽगदत् । अहमगदम् । स बालोऽखनत् । कोऽखनत् तत्र ? मम पुस्तकं रामः कुत्र अगूहत् । मृगः चरति । चरति तत्र मृगः । अचरत् तत्र मृगः । अचलत् स वृक्षः । स मन्त्रमपत् । अहं नाऽन्जपं मन्त्रम् । स जल्पिष्यति । त्वम् अजल्पः ।
आत्मनेपद
कुछ धातु परस्मैपद में होते हैं, कुछ आत्मनेपद में होते हैं और कुछ ऐसे होते हैं जिनके दोनों रूप होते हैं । उनको उभयपद कहते हैं । परस्मैपद वाले प्रथम गण के धातुओं के साथ आपका परिचय हुआ, अब आत्मनेपद वाले धातुओं के साथ परिचय कीजिए ।
प्रथम गण । आत्मनेपद ।
वर्तमान काल
कत्थू - श्लाघायाम् । ( स्तुति करना, घमण्ड करना)
द्विवचन
एकवचन
कत्थ
प्रथम पुरुष मध्यम पुरुष कत्थसे उत्तम पुरुष कत्थे
प्रथम पुरुष बोध मध्यम पुरुष बोधसे उत्तम पुरुष बोधे
वे दोनों याद करते हैं
I
वह किसलिए हँसता है ? चोर धन हरता है।
कत्थे
कत्थेथे
कत्थाव
बुध
- बोधने । (जानना)
बोधाव
बहुवचन
कत्थन्ते
कत्थध्वे
कत्थाम
बोधन्ते
बोधवे
बोधाम