________________
4. बुधू (बोध) (बोधने) = जानना - वोधति, बोधामि । बोधिष्यति, बोधिष्यामि । बढ़ना - बर्हति, बर्हामि । बर्हिष्यति, बर्हिष्यामि । बढ़ना, शब्द करना-वृंहति, वृंहामि । वृंहिष्यति, वृंहिष्यामि ।
5. बृहू (बहू) (वृद्धौ) = 6. वृंहू (वृद्धौ शब्दे च )
8. भज् (सेवायां)
7. भक्ष (अदने ) = खाना - भक्षति, भक्षामि । भक्षिष्यति । भक्षिष्यामि । सेवा करना - भजति, भजामि । भक्ष्यति । भक्ष्यामि । बोलना - भणति, भणामि । भणिष्यति, भणिष्यामि । श्व रवे ) = अपवान, कुत्ते का भौंकना - भषति, भाषामि । भषिष्यति, भबिष्यामि ।
11. भू (सत्तायाम् )
होना - भवति, भविष्यति ।
12. भूष् (अलङ्कारे) = सजाना, अलंकार डालना - भूषति, भूषामि । भूषिष्यति,
9. भण् (शब्दे) 10. भष् ( भाषणे,
=
1=1
=
=
भूषिष्यामि ।
13. भृ ( भर ) ( भरणे) = भरना - भतति, भरामि । भरिष्यति, भरिष्यामि । 14. भ्रम् (चलने) = चलना - भ्रमति, भ्रमामि । भ्रमिष्यति । भ्रमिष्यामि । 15. मण्डू ( भूषायाम् ) सुशोभित करना - मण्डति, मण्डामि । मण्डिष्यति, मण्डिष्यामि ।
=
16. मथ् ( विलोडना) = मथना, बिलोना - मथति, मथामि । मथिष्यति, मथिष्यामि । 17. मन्य् (विलोडने) = मन्थन करना - मन्थति, मन्थामि । मन्थिष्यति, मन्थिष्यामि । 18. महू (पूजायाम् ) = सम्मान करना - महति, महामि । महिष्यति, महिष्यामि । 19. मार्ग (अन्वेषणे) = ढूंढना - मार्गति, मार्गामि । मार्गिष्यति, मार्गिष्यामि । 20. मुड् (मोड) ( मर्दने) = मोड़ना, तोड़ना - मोडति, मोडामि । मोडिष्यति, मोडिष्यामि । 21. मुण्डू ( खण्डने) = हजामत करना - मुण्डति, मुण्डामि । मुण्डिष्यति, मुण्डिष्यामि । 22. मूर्छ (मोहे) बेहोश होना - मूर्च्छति, मूर्च्छामि । मूर्च्छिष्यति, मूर्च्छिष्यामि । 23. मूष् (स्तेये) चोरी करना - मूषति, मूषामि । मूषिष्यति, मूषिष्यामि । 24. म्लेच्छू (अव्यक्ते शब्दे ) = अशुद्ध बोलना - म्लेच्छति, म्लेच्छामि । म्लेच्छष्यति,
म्लेच्छिष्यामि ।
=
=
1. स म्लेच्छति।
2. त्वं न म्लेच्छसि । 3. तौ मूषतः ।
25. यज् (पूजायाम्) = यज्ञ करना - यजति, यजामि यक्ष्यति, यक्ष्यामि । ( इसका भविष्य काल स्मरण रखने योग्य है ।)
वाक्य
वह शुद्ध बोलता है
1
तू अशुद्ध नहीं बोलता । वे दोनों चोरी करते हैं ।
159