________________
रति-रमना सेवितव्य-सेवन करने योग्य
पाल्यमान-पालने योग्य अग्र्यम्-मुख्य
समास
1. सदारः-दाराभिः सहितः। 2. अदारः-न विद्यन्ते दाराः यस्य स अदारः। 3. संयतेन्द्रियः-संयतानि इन्द्रिणि यस्य सः। 4. कृतकृत्यः-कृतं कृत्यं येन सः।। 5. राजधर्मप्रधानाः-राज्ञः धर्मः राजधमः, राजधर्मः प्रधानः येषु ते राजधर्मप्रधानाः।
वाचनपाठः। महाभारतम् वानप्रस्थं भैक्ष्यचर्य गार्हस्थ्यं च महाश्रमम् । ब्रह्मचर्याश्रमं प्राहुश्चतुर्थं ब्राह्मणैर्वृतम् ।। 1 ।। जटा-धारण-संस्कारं द्विजातित्वं मयाप्य च। आधानादीनि कर्माणि प्राप्य वेदमधीत्य च।। 2 ।। सदारो वाऽप्यदारो वा आत्मवान्संयतेन्द्रियः। वानप्रस्थाश्रमं गच्छेत्कृतकृत्यो गृहाश्रमात् ।। 3 ।। तत्रारण्यक शास्त्राणि समधीत्य स धर्मवित्। ऊर्ध्वरेताः प्रव्रजित्वा गच्छत्यक्षरसात्मताम् ।। 4।। सत्यार्जवं चातिथिपूजनं च। धर्मस्तथाऽर्थश्च रतिः स्वदारैः।। निषेवितव्यानि सुखानि लोके। ह्यस्मिन्परे चैव मतं ममैतत् ।। 5 ।।
सर्वे धर्माः राजधर्मप्रधानाः। (2) जटाधारण संस्कारं ब्रह्मचर्या रूपं कृत्वा द्विजातित्वं अवाप्य प्राप्य च आधानादीनि यज्ञकर्माणि प्राप्य कृत्वा वेदं च अधीत्य, वेदस्य अध्ययनं कृत्वा। (3) सदारः स्त्रीयुक्तः वा अदारः स्त्रीरहितः वा आत्मवान् आत्मज्ञानवान् संयतेन्द्रियः वशी वानप्रस्थाश्रमं गच्छेत् । गृहस्थाश्रमात् कृतकृत्यः भूत्वा, गृहस्थाश्रमस्य सर्वं कर्म यथायोग्यं कृत्वा। (4) तत्र वानप्रस्थाश्रमे आरण्यकशास्त्राणि समधीत्य सम्यक् अधीत्य धर्मवित् धर्मज्ञः सः पुरुषः ऊर्ध्वरेताः भूत्वा प्रव्रजित्वा अक्षरसात्मतां परत्मासायुज्यं गच्छति। (5) हे विशाम्पते ! हे राजन् ! चरित ब्रह्मचर्यस्य मोक्षिणः मुमुक्षोः मनुष्यस्य इह भैक्ष्यचर्या एव स्वधाकारः प्रशस्तः।