________________
त्ये
तया ताभ्याम्
ताभिः तस्यै
ताभ्यः तस्याः तयोः
तासाम् तस्याम्
तासु इसी प्रकार 'त्यत्' सर्वनाम के स्त्रीलिंग में रूप बनते हैं। जैसे1. त्या
त्याः 2. त्याम्
त्याः इत्यादि 'तद्' शब्द समान रूप होते हैं।
'एतत्' शब्द स्त्रीलिंग एषा
एताः एताम्, एनाम् एते, एने
एताः, एनाः एतया, एनया एताभ्याम्
एताभिः एताभ्याम्
एताभ्यः एतस्याः
एतयोः, एनयोः एतासाम् एतस्याम्
एतासु
एते
-
एतस्यै
"
Fio
-
पाठ 33 'इदम्' शब्द स्त्रीलिंग इयम्
इमे इमाम्, एनाम् इमे, एने अनया, एनया आभ्याम् अस्यै अस्याः अस्याः अनयोः, एनयोः अस्याम्
इमाः इमाः, एनाः आभिः आभ्यः
*
आसाम् आसु
-