________________
98
प्रधानः । तत् कृतं प्रयाणायासेन" ।
( 14 ) भवन्तम् अन्तरा हि निश्चेतना" इव संवृत्ताः स्म इति ।
(15) तद् आकर्ण्य प्रतिन्यवर्तत श्रीमान् आनन्दवर्मा भूपालः । आसीच्च यथापूर्व सुव्यवस्थितं सर्वम् ।
(संस्कृत - चन्द्रिका)
समास - विवरण
1. प्रबोधकृत् - प्रबोध ज्ञानं करोतीति प्रबोधकृत् = ज्ञानकृत् ।
2. नवद्वारम् -नव द्वाराणि यस्मिन् तत् - नवद्वारम् = नवद्वारयुक्तम् ।
3. सरलतममतिः - अतिशयेन सरला सरलतमा । सरलतमा मतिः यस्य सः- सरलतममतिः=सरलतमबुद्धिः ।
4. विभवसहजः - विभवेन सह जायते इति - विभवसहजः ।
5. अनात्मज्ञभावः - आत्मानं जानाति इति आत्मज्ञः । न आत्मज्ञः=अनात्मज्ञः अनात्मज्ञस्य भावः अनात्मज्ञभावः = आत्मज्ञानहीनता ।
1. एषः 2. एतम्, ( एनम् ) 3. एतेन, (एनेन)
4. एतस्मै
5. एतस्मात्
6. एतस्य
7. एतस्मिन्
श्रेष्ठ ( हैं ) - बस, अब जाने के कष्ट से
बस ।
( 14 ) आपके बिना हम अचेतन जैसे हो गए थे) ।
6. प्रसन्नान्तराः - प्रसन्नम् अन्तरम् येषां ते= प्रसन्नान्तराः - हृष्ठमनस्काः । 7. अविच्छिन्नसुखशालितां - अविच्छिन्ना सुखशालिता = अविच्छिन्नसुखशालिताम् ।
( 15 ) सो सुनकर वापस आं गए - श्रीमान् आनन्दवर्मा महाराज । और हो गया पूर्व के समान सब ठीक-ठाक ।
1
(संस्कृत-चन्द्रिका)
11
पाठ 19
'एतद्' शब्द पुल्लिंग
एतौ
एतौ (एनौ
एताभ्याम्
17
एतयोः, (एनयोः)
""
एते
एतान् ( एनान्)
एतैः
एतेभ्यः
""
एतेषाम्
एतेषु