________________
3. तव यष्टिका कुत्र अस्ति- तेरी सोटी कहाँ है ?
4. मम यष्टिका चौरेण ह्यः अपहृता- मेरी सोटी कल चोर ने चुरा ली। 5. तस्य खट्वा कुत्र अस्ति - उसकी चारपाई कहाँ है ?
6. तस्य अश्वस्य पुच्छं पश्य-उसके घोड़े की पूँछ देख ।
7. तस्मिन् शिक्ये तेन पात्रं रक्षितम्-उस छींके में उसने बर्तन रखा ।
8. तस्मिन् पात्रे मया दुग्धं रक्षितम्-उस बर्तन में मैंने दूध रखा ।
9. तद् दुग्धं बिडालेन अद्य पीतम्, अतः तत्र दुग्धं नास्ति - वह दूध बिल्ले ने आज पिया, इसलिए वहाँ दूध नहीं है।
10. यः लोहस्य पेटकः तेन लोहकारेण निर्मितः सः अतीव शोभनः - जो लोहे का ट्रंक उस लोहार ने बनाया, वह बहुत अच्छा है
I
शब्द
भाद्रपदः-भादों । कृष्ण-कृष्ण पक्ष । सप्तम्याम् सप्तमी के दिन । ऊर्णा - ऊन । ऊर्णावस्त्रम् - दुशाला, ऊनी वस्त्र । प्राचीनतमः - अत्यन्त पुराना । मनोरमः - मन को आनन्द देने वाला। प्राचीनः - पुराना । प्रसन्नः - आनन्दित । धर्मः - गरमी । गुणसम्पन्नः - गुणी । नगरदर्शनाय - शहर दिखाने के लिए । निश्चयः - निश्चय । अलम् अतिविस्तरेण - बहुत विस्तार व्यर्थ है । द्वन्द्वम् - युद्ध । काव्यम् - काव्य । छिद्रम् - सूराख़ । तैलम् - तेल । प्रेषितः – भेजा हुआ। शम् - सुख । अनुसृत्य - अनुसरण करके । द्रष्टव्यम् - देखने योग्य । शर्मणः - शर्मा का । क्रेतुम् - ख़रीदने के लिए। अतीव - बहुत ही । इतिहासः - तवारीख, इतिहास | नाम्ना - नाम से । आसीत् - था । चिह्न - निशान । पराकाष्ठा-ऊँचे दर्जे तक । धनाढ्य-पैसे वाला । अश्व-रथः - घोड़ा गाड़ी । तैलवाष्पम् - तेल की भाप । पदातिना - पैदल । प्रशंसा - स्तुति । निन्दा - निन्दा । निद्रा - नींद। कौमुदी - चाँदनी ।
भोः प्रियमित्र यज्ञदत्त !
पत्र - लेखनम्
ॐ
दिल्ली नगरे विक्रमीये 2008 संवत्सरे भाद्रपदस्य कृष्ण - सप्तम्याम्
131