________________
राजा था।
7. रावणेन सह रामस्य युद्धं किमर्थं बभूव - रावण के साथ राम का युद्ध किस कारण हुआ ?
8. रावणः धर्मं त्यक्त्वा अधर्मम् अवलम्ब्य राज्यम् अकरोत्, अतः रावणेन सह रामेण युद्धं कृतम् - रावण धर्म को छोड़कर, अधर्म का अवलम्बन करके राज्य करता था, इसलिए रावण के साथ राम ने युद्ध किया ।
9. रामस्य भार्या का आसीत् - राम की स्त्री कौन थी ?
10. सीता नामधेया रामस्य भार्या अतीव साध्वी आसीत् - सीता नाम वाली राम की धर्मपत्नी अत्यन्त पतिव्रता थी ।
11. रामचन्द्रस्य माता का आसीत् - रामचन्द्र की माता कौन थी ?
12. कौशल्या नामधेया श्रीरामचन्द्रस्य माता आसीत् - कौशल्या नाम वाली श्रीरामचन्द्र
お
की माता थी ।
13. रावणस्य भ्राता कः आसीत् - रावण का भाई कौन था ?
14. विभीषणः रावणस्य भ्राता आसीत् विभीषण रावण का भाई था ।
15. रामचन्द्रस्य लक्ष्मणनामधेयः बन्धुः आसीत् - रामचन्द्र का लक्ष्मण नामक भाई
था ।
16. तथा भरतः शत्रुघ्नः अपि उसी प्रकार भरत और शत्रुघ्न भी ।
17. रामेण सह साध्वी सीता वनं गता आसीत् -
को गई थी ।
. रामेण सह लक्ष्मणः अपि वनं गतः आसीत् - राम के साथ लक्ष्मण भी वन को
- राम के साथ प्रति व्रता सीता वन
गया था ।
19. यथा रामेण राक्षसाः हताः तथा एव लक्ष्मणेन अपि राक्षसाः हताः - जिस प्रकार राम ने राक्षसों को मारा उसी प्रकार लक्ष्मण ने भी राक्षसों को मारा । रामः धर्मेण राज्यम् अकरोत् - राम ने धर्म से राज्य किया ।
अतः लोकः रामे प्रीतिम् अकरोत् - इसलिए लोग राम से प्रेम करते थे ।
शब्द
1
वार्ता - बात । रम्या - रमणीय । नगरी - शहर । सा - वह (स्त्री) । वार्तालाप:वचत । उष्ट्रम् - ऊँट । त्वरितम् - शीघ्र । नयनम् - आँख । उदकम् - जल । गतिः - गमन, रेल । वृष्टिः - वर्षा, बरखा । प्रकाशः - रोशनी । एषः - यह । मुम्बानगरे - मुंबई में । - बादल । द्रुतम् - शीघ्र । पत्रम् - पत्र, ख़त । पानीयम् - पानी ।
109