________________
4
वाक्यरचना बोध
१. एक २.द्वि
an sinx
४. चत्वारः ५. पञ्च ६. षट् ७. सप्त
८. अष्ट
६. नव १०. दश ११. एकादश १२. द्वादश १३. त्रयोदश . १४. चतुर्दश १५. पञ्चदश १६. षोडश १७. सप्तदश १८. अष्टादश १६. एकोनविंशति २०. विंशतिः २१. एकविंशतिः २२. द्वाविंशतिः २३. त्रयोविंशति २४. चतुर्विंशतिः २५. पञ्चविंशतिः २६. षड्विंशतिः २७. सप्तविंशतिः २८. अष्टाविंशतिः २६. एकोनविंशतिः ३०. त्रिंशत् ३१. एकत्रिंशत् ३२. द्वात्रिंशत् ३३. त्रयस्त्रिंशत् ३४. चतुस्त्रिशत्
संख्यावाची शब्दः ३५. पञ्चत्रिंशत् ३६. षट्त्रिंशत् ३७. सप्तत्रिंशत् ३८. अष्टात्रिंशत् ३९. नवत्रिंशत् एकोनचत्वारिंशत्, ४०. चत्वारिंशत् ४१. एकचत्वारिंशत् ४२. द्विचत्वारिंशत्, द्वाचत्वारिंशत् ४३. त्रयश्चत्वारिंशत् ४४. चतुश्चत्वारिंशत् ४५. पंचचत्वारिंशत् ४६. षट्चत्वारिंशत् ४७. सप्तचत्वारिंशत् ४८. अष्टचत्वारिंशत्, अष्टाचत्वारिंशत् ४६. नवचत्वारिंशत्, एकोनपञ्चाशत् ५०. पञ्चाशत् ५१. एकपञ्चाशत् ५२. द्विपंचाशत्, द्वापञ्चाशत् ५३. त्रिपञ्चाशत्, त्रयःपञ्चाशत् ५४. चतुःपञ्चाशत् ५५. पञ्चपञ्चाशत् ५६. षट्पञ्चाशत् ५७. सप्तपञ्चाशत् ५८. अष्टपञ्चाशत्, अष्टापञ्चाशत् ५६. नवपञ्चाशत्, एकोनषष्टिः ६०. षष्टिः ६१. एकषष्टिः . ६२. द्विषष्टिः, द्वाषष्टिः ६३. त्रिषष्टिः, त्रयःषष्टिः ६४. चतुःषष्टिः ६५. पञ्चषष्टिः ६६. षट्षष्टिः ६७. सप्तषष्टिः ६८. अष्टषष्टिः अष्टाषष्टिः