________________
४६
४. नियम पूर्वक संधि विच्छेद करो -
अहर्भुङ्क्ते, अहरधीतं अहर्ददाति, साधुरात्मवान्, मतिरेषा, पटूराजा; • उच्चरोति, पुनारक्षणीयं प्राताराज्यं प्रातर्गतः,
शान्तिरेव साधनैरितरे, शांतेरुपायाः, विरतिद्वितीयम् । ५. संधि करो -
बहिः + इति, उच्चैः + उच्चैः सर्वैः + अपि अन्तर् + राष्ट्रीयः । ६. निम्नलिखित शब्दों के संस्कृत रूप लिखो
पागलपन, जुकाम, शर्बत, पल्यंक, पीला, बगीचा, अधपाव, माशा, छटांक,
आधा सेर, मण |
-
वाक्यरचना बोध
७. रत्न, महत्, भवत् और हसत् शब्दों के रूप लिखो । ८. अज, वज, व्रज धातु के रूप लिखो ।