________________
परिशिष्ट ४
अनीय
अनट्
शनीयम्
शपनम्
शपनीयम्
शपनम्
शमनीयम् शमनम्
शासनीयम् शासनम्
शिक्षणीयम्
शिक्षणम्
शेषणीयम्
शेषणम्
शयनम्
म् शोचनीयम् शोचनम् शोधनीयम् शोधनम्
शोभनीयम् शोभनम् शोषणीयम् शोषणम्
क्त्वा
तुम्
यप् अभिशप्य
शप्तुम्
शप्त्वा
शप्तुम् शप्त्वा
अभिशप्य
शमितुम् शान्त्वा निशम्य
शमित्वा
शासितुम् शिष्ट्वा अनुशिष्य शासित्वा
शिक्षितुम् शिक्षित्वा संशिक्ष्य
शेष्टुम् शिष्ट्वा विशिष्य
शयितुम् शयित्वा प्रशय्य शोचितुम् शो (शु) चित्वा विशुच्य शोद्धुम् शुद्ध्वा विशुध्य शोभितुम् शो (शु) भित्वा उपशुभ्य शोष्टुम् शुष्ट्वा परिशुष्य
विशीर्य
शरणीयम् शरणम् शरितुम् शीर्त्वा
शरीतुम्
शनीयम् शानम्
श्रमणीयम् श्रमणम्
श्रान्त्वा
श्रयितुम् श्रयित्वा आश्रित्य
उपश्रुत्य
श्रयणीयम् श्रयणम् श्रवणीयम् श्रवणम् श्रोतुम् श्रुत्वा श्लाघनीयम् श्लाघनम् श्लाघितुम् श्लाघित्वा श्लेषणीयम् श्लेषणम् श्लेष्टुम् श्लिष्ट्वा आश्लिष्य श्वसनीयम् श्वसनम् श्वसितुम् श्वसित्वा विश्वस्य
०
सञ्जनीयम् सञ्जनम् सङ्क्तुम् सक्त्वा प्रसज्य सननीयम् सननम्
सनितुम् सनित्वा
प्रसाय
सात्वा
सदनीयम् सदनम् सत्तुम् सत्त्वा सहनीयम् सहनम् सोढुम् सोढ़वा सहितम् सहित्वा सयनीयम् सयनम् सेतुम् सित्वा
शातुम् शात्वा
शित्वा
श्रमितुम् श्रमित्वा
संशाय
परिश्रम्य
निषद्य
संस
प्रसित्य
ति /ङ / अ
शप्ति:
शप्तिः
शान्तिः
शास्ति:
शिक्षा
शिष्टि:
शय्या
शुक्तिः
शुद्धिः
शोभा
५८७
शुष्टि:
शीणि:
o
श्रान्तिः
श्रितिः
श्रुतिः
श्लाघा
श्लिष्ट:
श्वस्ति:
सक्ति:
सातिः
सत्तिः
सोढिः
सितिः