________________
५६४
धातु
वसं
वसिक्
वहंन्
वांक्
वाछि
विच न्र्
विजृंक्
विदंच्
विदक्
विदलूंन्ज्
विशंज्
वृतुङ्
वृधुङ्
वृन्त्
वृष
व श्
वेंन्
क्त
उषितः
शकंन्च्
शकि
शक्लृत्
विक्तः
विग्नः
वित्तः
वृत्तः
वृद्धः
वृतः
वृष्ट:
वसितः
वसानः
ऊढः
वहन्
वातः
वायक: वाता वान्
वाञ्छितः वाञ्छ्कः वाञ्छिता वाञ्छन्
वेचक: विक्ता विञ्चन् वेजक : विजिता वेविजत्
वेदक:
वेत्ता
विद्यमान:
विदित: वेदक: वेदिता
विदन्
वित्तः
वेदक: वेत्ता
विन्दन्
विन्नः
विष्ट:
वेशक: वेष्टा
विशन्
वर्त्तकः वर्त्तिता वर्तमानः वर्धकः वर्धिता वर्धमानः वृधानः
वर्णः
ऊतः
वेपृङ्
वेपित:
व्यथषङ्
व्यथितः
व्यधंच् विद्धः
व्यंन्
वीत:
व्रज
व्रजित:
व्रश्चूज् वृक्णः
णक
वासक:
शकित:
शंकितः
शक्तः
तृच्
वस्ता
वसिता
वसिता
वासक:
वाहक: वोढा
शतृ / शान
वसन्
वारक: वरी (रि) ता वृणान:
वायक: वाता वयन्
वेपक: वेपिता वेपमान:
व्याथकः व्यथिता
व्याधकः व्यद्धा विध्यन्
o
क्वसु / कान
तथ्य
ऊषिवान् वस्तव्यम्
ववसानः वसितव्यम् ऊहिवान् वोढव्यम्
०
०
विविच्वान् वेक्तव्यम्
o
o
o
वारकः वरि (री) ता वृण्वन् ववृवान् वर्षक: वर्षिता वर्षन्
ववृष्वान्
वाक्यरचना बोध
विविद्वान् वेत्तव्यम्
वुवूर्वान्
वविवान्
ऊविवान्
विविश्वान् वेष्टव्यम् विविशिवान्
ववृतान: वत्तितव्यम्
वर्धितव्यम्
O
o
O
वातव्यम् वाञ्छितव्यम्
०
विजितव्यम् वेत्तव्यम्
वेदितव्यम्
०
वेपितव्यम्
व्यथमानः विव्यथानः व्यथितव्यम्
शक्ता शक्नुवन् शेकिवान्
व्यायकः व्याता
व्ययन् व्राजक: व्रजिता व्रजन्
वव्रज्वान्
व्रश्चक: व्रश्चिता वृश्चन् 'ववृश्च्वान् व्रश्चितव्यम्
व्रष्टा
व्रष्टव्यम्
शकिता शक्यन्
O
शक्तिव्यम् शंकितव्यम्
शंकक: शंकिता शंकमान:
शक्तव्यम्
वरि (री) तव्यम् वर्षितव्यम्
वरि (री) तव्यम्
वातव्यम्
व्यद्धव्यम्
व्यातव्यम्
व्रजितव्यम्