________________
५८२
वाक्यरचना बोध
धातु क्त णक तृच शतृ/शान क्वसु/कान तव्य लघिङ्
लङ्घितः लङ्घकः लङ्घिता लङ्घमानः ० लवितव्यम् लप लपितः लापकः लपिता लपन्
। लपितव्यम् लबिङ् लम्बितः लम्बकः लम्बिता लम्बमान : ०
लम्बितव्यम् लभष लब्धः लाभक: लब्धा लभमानः लेभानः लब्धव्यम् लषन् लषितः लाषक: लषिता लषन्
लषितव्यम् लस लसितः लासक: लसिता लसन् ०
लसितव्यम् लस्जीङ् लग्नः . लज्जिता लज्जमानः
लज्जितव्यम् लिख लिखितः लेखकः लेखिता लिखन् लिलिख्वान् लेखितव्यम्
लिपंन्ज्
लिहंन्क्
लिप्तः लेपक: लिप्ता लिम्पन लिलिप्वान् लेप्तव्यम् लीढः लेहकः लेढा लिहन लिलिह्वान् लेढव्यम् लीन: ० लेता, लाता लीयमान: लिल्यानः लातव्यम्
लेतव्यम् लुठितः लोठक: लुठिता लुठन् लुलुठ्वान् लुठितव्यम् लुप्तः लोपक: लोपिता लुप्यन् लुलुप्वानू लोपितव्यम्
लुठ लुपच
लुभच्
AAAAATHA
लुप्लँनज् लुप्तः लोपक: लोप्ता लुम्पन लुलुप्वान् लोप्तव्यम् लुब्धः लोभकः लोब्धा लुभ्यन् लुलुभ्वान् लोब्धव्यम् लोभिता
लोभितव्यम् लुभज् लुब्धः लोभकः लोब्धा लुभ्यन् लुलुभ्वान् लोब्धव्यम् लोभिता
लोभितव्यम् लून्श् लुनः लावक: लविता लुनन् लुलूवान् लवितव्यम् लोकृङ् लोकितः लोकक: लोकिता लोकमानः लुलोकानः लोकितव्यम् लोङ लोचितः लोचक: लोचिता लोचमानः लुलोचानः लोचितव्यम् वचंक उक्तः वाचकः वक्ता वचन् ऊचिवान् वक्तव्यम् वचण् वाचितः वाचक: वाचयिता वाचयन् . वाचयितव्यम् वञ्चङ्ग् वञ्चित: वञ्चक: वञ्चयिता वञ्चयमानः ० वञ्चयितव्यम् वद उदितः वादक: वदिता वदन् ऊदिवान् वदितव्यम् बदिङ वन्दितः वन्दक: वन्दिता वन्दमानः ववन्दानः वन्दितव्यम्
उप्तः वापक: वप्ता वपन् ऊपिवान् वप्तव्यम् वर्णण् वर्णितः वर्णकः वर्णयिता वर्णयन् ० वर्णयितव्यम् वशक् उशितः वाशकः वशिता उशन् ऊशिवान् वशितव्यम्
वपन्