________________
५८०
वाक्यरचना बोध
धात यमुं.
यतः
णक तृच शतृशमन श्वसु कान तव्य 'यामक: यन्ता यच्छन् येमिवान् यन्तव्यम्
यमक: यस्तः ___ . यसिता यस्यन्; यसन् . यसितव्यम्
यसुच
युंन्श्
युतः
यांक
यातः यायकः याता यान् ययिवान् । यातव्यम याचुन् याचितः याचकः याचिता याचन् ० याचितव्यम्
युतः ० यविता युवन् युयुवान् यवितव्यम् युक्
० यविता युवन् युयुवान् यवितव्यम् युजंच् युक्तः योजकः योक्ता युज्यमानः युयुजानः योक्तव्यम् युज न्र् युक्तः योजकः योक्ता युजन् युयुज्वान् योक्तव्यम् युधंच् युद्धः योधकः योद्धा युध्यमानः युयुधानः योद्धव्यम् रक्ष रक्षितः रक्षक: रक्षिता रक्षन्
रक्षितव्यम् रचण् रचितः रचकः रचयिता रचयन् रचयांञ्चकृवान् ३ रचयितव्यम् रजेन्च रक्तः रञ्जकः रङ्क्ता रज्यन् रेजिवान् रङ्क्तव्यम्
रभंङ् रम रस रसण राजन्
रब्धः रतः रसितः रसितः राजितः
राभक: रब्धा रभमाण: रेभाणः रामकः रन्ता रममाणः रेमाणः रासकः रसिता रसन् रसकरसयिता रसयन् . राजकः राजिता राजन् रराज्वान्
रब्धव्यम् रन्तव्यम् रसितव्यम् रसयितव्यम् राजितव्यम्
रुचङ्
राधंत्. राद्धः राधकः राधा राध्नुवन् रराध्वान् राद्धव्यम् रिचूंन्र् रिक्तः रेचक: रेक्ता रिञ्चन्. रिरिच्वान् रेक्तव्यम् रुतः रावकः रविता रवन् रुरुवान् रवितव्यम् रोता
रोतव्यम् रुचितः रोचकः रोचिता रोचमान: रुरुचानः । रोचितव्यम् रुजण् रुग्णः रोजकः रोक्ता रुजन्
रोक्तव्यम् रुजों रुग्णः रोजक: रोक्ता रुजन् . . रोक्तव्यम्
रुदितः रोदकः रोदिता रुदन् रुरुद्वान् रोदितव्यम् रुधृन् रुद्धः रोधकः रोद्धा रुन्धन् रुरुध्वान् रोद्धव्यम्
रूढः रोहक: रोढा रोहन् रुरुह्वान् रोढव्यम् लक्षण लक्षितः लक्षक: लक्षयिता लक्षयन् ० : लक्ष यितव्यम्
रुदृक