________________
परिशिष्ट ४
अनीय
दोहनीयम्
दूनीयम्
अनट्
दानीम्
द्योतनीयम्
द्रोणीयम्
दोहम्
दूनम्
दरणीयम् दरणम्
दर्शनीयम्
दर्शनम्
दानम्
द्योतनम्
द्रोणम्
द्वेषणीयम् द्वेषणम्
धानीयम्
धानम्
धावनीयम् धावनम्
धुवनीयम् धवनीयम्
धुवनम्
धवनम्
तुम् दोग्धुम्
दवितुम्
दर्तुम्
द्रष्टुम्
धूपायनम्
दातुम्
द्योतितुम्
द्रोहितुम्
द्रोग्धुम्
नन्दनम्
नन्दतुम्
नन्दनीयम् नर्त्तनीयम् नर्त्तनम् नर्त्ततुम्
पचनीयम् पचनम् पक्तुम् पठनीयम् पठनम् पणायनीयम् पणायनम्
पणनीयम्
पणयनम्
पतनीयम्
पतनम्
क्त्वा
द्वेष्टुम्
द्विष्ट्वा प्रद्विष्य
धातुम्
हित्वा
विधाय
धावितुम् धावित्वा
धुवितुम्
धवितुम्
धोतुम्
धूपायितुम्
धूपायनीयम् धूपनीयम् धूपनम्
धूपितुम्
धरणीयम् धरणम्
धर्त्तुम्
धृत्वा
धानीयम् धानम् धातुम्
धित्वा
ध्मातुम्
धमात्वा
ध्मानीयम् ध्मानम् ध्यानीयम् ध्यानम् ध्यातुम्
ध्यात्वा
ध्वननीयम् ध्वननम् ध्वनितुम् ध्वनित्वा
ध्वंसनीयम्
ध्वंसनम्
ध्वंसितुम्
ध्वंसित्वा
दुग्ध्वा
दूत्वा
दृत्वा
दृष्ट्वा
पणितुम्
पतितुम्
यप्
दित्वा
संदाय
द्योतित्वा विद्युत्य
दुग्ध्वा द्रढ्वा सन्द्र्ह्य
द्रु (द्रो) हित्वा
०
सन्दु
संदू
ध्वस्त्वा
नन्दित्वा
नतित्वा
आदृत्य
दृश्य
पणित्वा
पतित्वा
प्रधाव्य
विधूय धूत्वा
धवित्वा
सन्धूय
धूत्वा
०
आधृत्य
सन्धाय
आध्माय
संध्याय
सन्ध्वन्य
प्रध्वस्य
सन्नद्य
प्रनृत्य
संपच्य
५७३
क्ति / ङ / अ
दुग्धिः
दूति:
सम्पण्य
निपत्य
आदृतिः
दृष्टि:
दिति:
द्युतिः
दुग्ध:
द्रूढि
द्विष्टि:
हितिः
धौति:
०
धूति:
धूपाया
पक्त्वा
पठितुम् पठित्वा संपठ्य पठितिः
पणायितुम् पणायित्वा संपणाय्य
पणाया
धृतिः
धिति:
ध्माति:
ध्यातिः
ध्वनि :
ध्वस्ति:
नन्दा
नृत्ति:
पक्तिः
०
०