________________
परिशिष्ट ४
अनीय
अनट्
तोषणीयम् तोषणम्
तर्पणीयम्
तर्पणम्
तरणीयम् तरणम्
त्यजनीयम्
त्यजनम्
पणीयम्
त्रपणम्
सनीयम्
त्रसन म्
त्रुटनम्
त्रुटनीयम् त्राणीयम् त्राणम्
तुम्
तोष्टुम्
तर्पितुम्
त्रप्तुम्, तर्तुम् तर्पित्वा
तरितुम्
तरी तुम्
त्यक्तुम्
त्रपितुम्
त्रप्तुम्
त्रसितुम्
त्रुटितुम्
त्रातुम्
त्वरितुम्
क्त्वा
यप्
तुष्ट्वा
संतुष्य
त्रप्त्वा तृप्त्वा प्रतृप्य
त्वरणीयम् त्वरणम्
दशनीयम् दंशनम्
दष्टुम्
दण्डनीयम् दण्डनम्
दण्डयितुम्
दमनीयम् दमनम्
दमितुम्
दम्भनीयम् दम्भनम्
दम्भितुम्
दयितुम्
दयनीयम् दयनम् दलनीयम् दहनीयम् दहनम्
दलनम् दलितुम्
दग्धुम्
दानीयम् दानम्
दातुम्
देवनीयम् देवनम् देवितुम् देशनीयम् देशनम् देष्टुम् देहनीयम् देहम् देग्धुम् दीक्षणीयम् दीक्षणम् दीक्षितुम् दीपनीयम् दीपनम् दीपितुम् दवनीयम् दवनम् दवितुम्
दोतुम्
दोषणीयम् दोषणम्
दोष्टुम्
तीव
त्यक्त्वा
त्रपित्वा
त्रप्त्वा
सित्वा
त्रुटित्वा
त्रात्वा
त्वरित्वा
दष्ट्वा
दण्डयित्वा
संत्रस्
उत्तीर्य
परित्यज्य त्यक्तिः
संत्रप्य त्रपा
संत्रुट्य
परित्राय
संत्र्य
संदश्य
दुत्वा
दुष्ट्वा
दण्ड्य
दान्त्वा
दमित्वा
दम्भित्वा संदभ्य
संदम्य
दब्ध्वा
दयित्वा
दलित्वा
दग्ध्वा
दत्त्वा
देवित्वा द्यूत्वा दिव्य दिष्ट्वा उपदिश्य
दिग्ध्वा
संदय्य
संदल्य
संदह्य
आदाय
दीक्षित्वा संदीक्ष्य
दीपित्वा
दवित्वा
५७१
क्ति / ङ / अ
तुष्टि:
तृप्ति:
सन्दुष्य
०
त्रस्ति:
त्रुटि:
त्रातिः
त्वरा
दष्टि:
दण्डना
दान्ति:
दब्धि:
दया
द्यूति:
दिष्टिः
उपदिय दिग्धिः
दीक्षा
संदीप्य दीप्ति:
सन्दूय
o
दग्धिः
दत्तिः
o
दुष्टि: