________________
परिशिष्ट ३
अनीय
अनट
गर्जनीयम् गर्जनम्
गर्हणीयम्
गर्हणम् गर्हितुम्
गलितुम्
गवेषयितुम्
तुम्
गर्जितुम्
गुम्फनीयम्
गूहनीयम् गूहनम्
गरणीयम् गरणम्
गानीयम् गानम्
ग्रन्थनीयम् ग्रन्थनम्
गुम्फनम्
गूहितुम्
गोढुम्
गरि तुम्
गरीतुम्
गातुम्
ग्रन्थि तुम्
गलनीयम् गलनम्
गवेषणीयम्
गवेषणम्
गाहनीयम् गाहनम्
गाहितुम्
गाहित्वा अवगाह्य
गाढुम्
गाढ्वा
गुञ्जित्वा संगुञ्ज्य गुञ्जा
गुञ्जनीयम् गुञ्जनम् गुञ्जितुम् जुगुप्सनीयम् जुगुप्सनम् जुगुप्सितुम् जुगुप्सित्वा संजुगुप्स्य जुगुप्सा गोपायनीयम् गोपायनम् गोपायितुम् गोपायित्वा संगोपाय्य गोपनीयम् गोपनम् गोपितुम्
गोपाया
गोपित्वा संय गुप्तिः
गोप्तुम्
गुम्फितुम्
ग्रथनम्
ग्रसनीयम् ग्रसनम्
ग्रसितुम्
ग्रहणीयम् ग्रहणम् ग्रहीतुम् ग्लानीयम् ग्लानम् ग्लातुम् घनीयम् घटनम् घटितुम्
क्त्वा
गर्जित्वा
घूर्णनीयम् घूर्णनम् घूर्णितुम् घर्षणीयम् घर्षणम् घर्षितुम्
यप्
गर्हित्वा
०
गलित्वा निगल्य
गवेषयित्वा संगवेष्य
संग
गुत्वा
गुम्फित्वा संगुफ्य
गुफित्वा
गोहित्वा संगुह्य
उद्गीर्य
घटित्वा
गूढ़वा
गरित्वा
गरीत्वा
गीत्वा
ग्रन्थित्वा
ग्रथित्वा
ग्रसित्वा, ग्रस्त्वा संग्रस्य
गृहीत्वा
ग्लात्वा
घूर्णित्वा
घर्षित्वा
प्रगाय
संग्रथ्य
क्ति / ङ / अ
गर्जना
गर्हणा
संघ
संघ
५६५
घृष्ट्वा
धातुम्
घ्रात्वा
घ्राणीयम् घ्राणम् चकासनीयम् चकासनम् चकासितुम् चकासित्वा सञ्चकास्य
०
गवेषणा
गाढः
गुफा
गूढ:
गीणिः
गीतिः
ग्रन्थना
संगृह्य
संग्लाय
संघट्य घटा
ग्रस्ति:
गृहीतिः
ग्लानिः
घूर्णा
घृष्टि:
आघ्राय घ्रातिः
o