________________
परिशिष्ट ३
५४३
तिबादि विज्यते
भावकर्म
खादि अवेजि, अविजि
तिबादि वेविज्यते
यङन्त
पादि अवेविजिष्ट
रुध्यते
अरोधि
रोरुध्यते
अरोरुधिष्ट
रिच्यते
अरेचि
रेरिच्यते
अरेरिचिष्ट
विच्यते
अवेचि
वेविच्यते
अवेविचिष्ट
युज्यते भिद्यते
अयोजि अभेदि
योयुज्यते बेभिद्यते
अयोयुजिष्ट अबेभिदिष्ट
छिद्यते
अच्छेदि
चेच्छिद्यते
अचेच्छिदिष्ट
पृच्यते
अपचि
परीपृच्यते
अपरीचिष्ट'
अबम्भजिष्ट अबोभुजिष्ट अशेशिषिष्ट
भज्यते भुज्यते शिष्यते अज्यते पिष्यते हिस्यते
अभाजि, अभञ्जि अभोजि अशेषि आञ्जि अपेषि अहिसि अहि
बम्भज्यते बोभुज्यते शेशिष्यते
x पेपिष्यते जेहिंस्यते तरीतृह्यते
अपेपिषिष्ट अजेहिंसिष्ट अतरीतृहिष्ट
तृह्यते
खिद्यते विद्यते इध्यते
अखेदि अवेदि ऐन्धि
चेखिद्यते वेविद्यते
अचेखेदिष्ट अवेवेदिष्ट
तन्यते
अतनि, अतानि
तंतन्यते
अतंतनिष्ट
सन्यते
असनि, असानि
सासयते
असासायिष्ट